पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२५९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ५ २४३ सर्वाणि भूनानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृत- मयः पुरुषो यश्चायमध्यात्म चानुपस्तेजोमयोऽमृनमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मदछ सर्वम् ।। पदच्छेदः। अयम् , अादित्यः, सर्वेषाम् , भूतानाम् , मधु, अस्य, आदित्यस्य, सर्वाण, भूतानि, मधु, यः, च, अयम् , अस्मिन्, आदित्ये, तेजोमयः, अमृतमयः, पुरुषः, यः, च, अयम् , अध्यात्मम् , चानुपः, तेजोमयः, अमृतमयः, पुरुषः, अयम् , एव, सः, यः, अयम्, आत्मा, इदम् , अमृतम्, इदम् , ब्रह्म, इदम् , सर्वम् ॥ अन्वय-पदार्थ। श्रयम् यह । आदित्यः सूर्य । सर्वेषाम् सय । भूतानाम् = भूतों का।मधु-सार है।+च-और । अस्य-इम । आदित्यस्य- सूर्य का । मधु-सार । सर्वाणिप्रत्र । भूतानि-भूत हैं । या जो । अस्मिन्-इस । श्रादित्ये-सूर्य विषे । अयम्-यह । तेजोमय:-प्रकाशस्वरूप । अमृतमयः अमरधर्मी । पुरुषः पुरुप है । च-और । यःजो । अध्यात्मम्-शरीर में । श्रयम् यह । चाक्षुयाने त्रसम्बन्धी । तेजोमय:-प्रकाशरूप । अमृतमयः अमरधर्मवाला । पुरुपा-पुरुप है । अयम्-ही। एव-निश्चय करके । सा-वह पुरुष है जो सूर्य बिपे है । चौर । या-मो । अयम्-यह । आत्मा ने प्रगत प्रात्मा है । इदम्-ग्रही । अमृतम्-असर है। इदम्-यही । ब्रह्मन्बा है । इदम्यही । सर्वम्-पब कुछ है यानी सर्वशक्तिमान् है । भावार्थ । याज्ञवल्क्य महाराज कहते हैं. कि हे मैत्रेयि, देवि ! यह ।