पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२९२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२७६ वृहदारगयकोपनिषद् स० अवश्य अतिश्रेष्ठ मानता है, में प्रश्न करता हूं, तु उनका उत्तर दे ॥२॥ - याज्ञवल्क्येति होवाच बदिदछ सर्व मृत्युनाप्तछ सर्व मृत्युनाभिपन्न केन यजमानो मृत्योराप्तिपनिमुच्यत इनि होत्रस्विजाग्निना वाचा वा यनस्य होना तयेयं वाक्सोयमग्निः स होता स मुनिः सातिमुनिः ।। पदच्छेदः। याज्ञवल्क्य, इति, ह, उवाच, यत, उदम, नर्यम् , मृत्युना, प्राप्तम् , सर्वम्, मृत्युना, अभिपन्नम् , कन, यज- मानः, मृत्योः, श्राप्तिम् . अतिमुच्यते, इति, होना, ऋविना, अग्निना, वाचा, याग, वे, यज्ञस्य, होता, तत, या, स्यम् , वाक्, सः, अयम् , अग्निः, सः, दोसा, सः, मतिः, सा, भतिमुक्तिः । अन्यय-पदार्थ। इति-ऐसा । श्रुत्वा-सुन कर । उवाच -मरयल कहता भया कि । याज्ञवल्क्य-हे यायलाय ! । यत् । इदम्पद सर्वम् सय पदार्थ यज्ञ यि दोपते हैं। तत्-या। मृत्युना- मृत्यु करके । श्रासम्-प्रस्त हैं। शोर । सर्वम् सर पदार्थ । मृत्युना मृत्यु करके ही । अभिपन्नम्यशीकृत हुये हैं।एन. इशायाम्-ऐसी हालत में । केन-किस साधन करके । यजमानः- यजमान । मृत्योः मृत्यु के । प्राप्तिम्-महोराग्रस्प पाश को । अतिमुच्यते-उल्लहन करसता है । याज्ञवल्क्या याज्ञवस्य । .