पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२९६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२८० बृहदारण्यकोपनिषद् स० m पदच्छेदः। याज्ञवल्क्य, इति, ह, उवाच, यत्, इदम् , ' सर्वम् , पूर्वपक्षापरपक्षाम्याम् , अाप्तम् , सर्वम् , पूर्वपक्षापरपक्षाभ्याम् , अभिपन्नम् , केन, यजमानः, पूर्वपक्षापरपक्षयोः, श्राप्तिम् , अतिमुच्यते, इति, उद्गात्रा, ऋत्विजा, वायुना, प्राणेन, प्राणः, वै, यज्ञस्य, उद्गाता, तत् , यः, अयम् , प्राणः, सः. वायुः, सः, उद्गाता, सः, मुक्तिः, सा, अतिमुक्तिः ।। अन्वय-पदार्थ। + अश्वल-अश्वल ने। उवाच-कहा कि । याज्ञवल्क्य- हे याज्ञवल्क्य !। यत्-जो। इदम्-यह । सर्वम्सव पदार्थ यज्ञ विपे हैं। तत्-वह सब । पूर्वपक्षापरपक्षाभ्याम्-शुक्ल कृप्या. पक्ष करके । प्राप्तम्-ग्रस्त हैं । + च-और । सर्वम् बही सब । पूर्वपक्षापरपक्षाभ्याम्-शुक्ल और कृष्ण पक्ष अभिपन्नम्-वशीकृत हुये हैं । + एतहशायाम्-ऐसी हालत में । + याज्ञवल्क्य-हे याज्ञवल्क्य ! यजमानः यजमान । केन-किस साधन करके । पूर्वपक्षापरपक्षयोः शुक्ल और कृष्ण पक्ष की। प्राप्तिम्-पाश को । अतिमुच्यते-उल्लंघन करके मुक्त होता है। + याज्ञवल्क्य: याज्ञवल्क्य । + उवाच-कहते भये कि । + अश्वल-हे अश्वल ! उद्गात्रा-उद्गातारूपी । ऋत्विजा- ऋत्विज । वायुना-ऋत्विज्रूप वायु । प्राणेन-वायुरूप प्राण करके । सःवह यजमान । + मुच्यते-मुक्त हो जाता है । हि क्योंकि । यज्ञस्य यज्ञ का । प्राणःप्राण ही । उद्गाता-उद्गाता है। तत्-इस लिये । यः जो । अयम्=यह । प्राणः प्राण है। सा=वही । वायुः बाह्यवायु है । सा=वही । उद्गाता-उद्गाता है। सः वही । मुक्ति अमान के मुक्ति का साधन है। सा-वही मुक्ति । अतिमुक्तिः अतिमुक्ति का भी साधन है करके