पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३२२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० तक वह बना रहेगा, उसकी मुक्ति नहीं है। पुण्य जनक कर्म से पुण्य होता है, और पापजनक कर्म से पार होता है, पुण्यकर्म मोक्ष का साधक है, और पारकर्म बन्ध का कारगा है, ऐसा यथार्थ उत्तर पाकर जरत्कारु का पुत्र प्रातभाग चुप होगया ॥ १३॥ इति द्वितीयं बादाम् ॥ २ ॥ अथ तृतीयं ब्राह्मणम् । मन्त्रः १ अथ हैनं भुज्युलोद्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेपु चरकाः पर्यत्रज्ञाम ते पतञ्चलस्य काव्यस्य गृहानम तस्यासीदुहिना गन्धर्वगृहीना तमपृच्छाम कोऽसीनि सोऽब्रवीत्सुधन्वाङ्गिरस इति तं यदा लोकानामन्तान- पृच्छामाथैनमम क पारिक्षिता अभवन्निति क पारि- तिता अभवन्स वा पृच्छामि याज्ञवल्क्य क पारिक्षिता अभवन्निति ॥ पदच्छंदः। अथ, ह, एनम्, भुज्युः, लाह्यायनि:, पाच्छ, याज्ञवल्क्य, इति, ह, उवाच, मद्रपु, चरकाः, पर्यनजाम, ते, पतञ्चलस्य, काप्यस्य, गृहान्, ऐम, तस्य, आसीत्, दुहिता, गन्धर्वगृहीता, तम्, अपृच्छाम, का, असि, इति, सः, अब्रवीत्, सुधन्वा. आङ्गिरसः, इति, तम्, यदा,लोकानाम् , अन्तान्, अपृच्छाम, अथ, एनम्, अब्रूम, क, पारिक्षिताः, अभवत्, इति, क, . . .. ... --