पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३२५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ३ . . , न्वायुरात्मनि धित्वा तत्रागमययत्राश्वमेधयाजिनोभवनि- त्येवमिव वै स वायुमेव प्रशशछस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरपयुनमत्यु जयति य एवं वेद ततो ह भुज्युर्ला- ह्यायनिरुपरराम ।। इति तृतीयं ब्राह्मणम् ।। ३ ।। पदच्छेदः। सः, ह, उवाच, उवाच, बै, सः, अगच्छन् , वै, ते, तत्, यत्र, अश्वमेधयाजिनः, गच्छन्ति, इति, क, नु, अश्वमेधया- जिनः, गच्छन्ति, इति, द्वात्रिंशतम् , वै, देवरथायानि, अयम् , लोका, तम्, समन्तम्, पृथिवा, द्विः, तावत् , पति, ताम् , समन्तम् , पृथिवीम् , द्विः, तावत्, समुद्रः, पर्येति,तत्, यावतीः, क्षुरस्य, धारा, यावत्, वा, मक्षिकायाः, पत्रम् , तावान् , अन्तरेण, आकाशः, तान्, इन्द्रः, सुपर्ण:, भूत्वा, वायत्र, प्रायच्छत् , तान , वायुः, आत्मनि, धित्वा, तत्र, अगमयत् , यत्र, अश्वमेधयाजिनः, अभवन्, इति, एवम् ,इव, वै, सः, वायुम् , एव, प्रशशंस, तस्मात् , वायुः, एव, व्यष्टिः, वायुः, समष्टिः, अप, पुनः, मृत्युम् , जयति, यः, एवम्, वेद, ह, भुज्युः, लाह्यायनिः, उपरराम ।। अन्वय-पदार्थ। ह-तय । सास्त्रह याज्ञवल्क्य । उवाच-कहते भये कि । +चरक-हे चरक !। सावह गन्धर्व । वै-निश्चय करके। + त्वाम्-तुम से । इति-ऐसा । उवाच-पारिक्षितों का हाल कहता भया कि । यत्र-जहाँ । अश्वमेधयाजिनः अश्वमेध करने वाले । गच्छन्ति-जाते हैं । तत्-वहाँ । तेचे पारिक्षित । , . ततः,