पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३७५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ८ सपनातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे हीति पृच्छ गार्गीति ।। पदच्छेदः। सा, ह, उवाच, अहम्, वै, त्वा, याज्ञवल्क्य, यथा, काश्यः, वा, वैदेहः, वा, उग्रपुत्रः, उज्यम्, धनुः, अधि- ज्यम् , कृत्वा, द्वौ, वाणवन्तौ, सपनातिव्याधिनौ, हस्ते, कृत्वा, उपोत्तिष्ठत्, एवम् , एव, अहम्, वा, द्वाभ्याम् , प्रश्ना- भ्याम्, उपोदस्थाम् , तौ, मे, ब्रूहि, इति, पृच्छ, गार्गि, इति ॥ अन्वय-पदार्थ । साह-वह गार्गी । उवाच-बोली कि । याज्ञवल्क्य हे याज्ञवल्क्य !। यथा जैसे। काश्याम्काशी वा अथवा। वैदेहः- विदेह के । उग्रपुत्रः शूरवीरवंशी राजा । उज्ज्यम्-प्रत्यञ्चा- रहित । धनु:-धनुप् को। अधिज्यम् कृत्वा-प्रत्यञ्चा चढ़ा करके । सपत्नातिव्याधिनौ-शत्रु के वेधन करनेवाले। वारण- वन्ती तीक्ष्णाय चाणों को। हस्ते हाथ में । कृत्वा-लेकर । उपोत्तिष्टेत् शत्रुहनन के लिये उपस्थित होवे । एवम् एव-वैसे ही। अहम् -मैं । त्वा-तुम्हारे निकट । द्वाभ्याम् दो। प्रश्ना- भ्याम् प्रश्नों के वास्ते । उपोदस्थाम्-उपस्थित हूँ। तौठन दोनों प्रश्नों के उत्तर को । मे मेरे लिये 1 चूहिकहिये । इति- ऐसा। + श्रुत्वा-युन कर ! + याज्ञवल्क्यःम्याज्ञवल्क्य ने। + थाह-कहा कि । गार्गि हे गार्गि ! । पृच्छ इति-तुम उन प्रश्नों को पूलो। भावार्थ। हे याज्ञवल्क्य ! वह मेरे दो प्रश्न फैसे हैं सो सुनिये, जैसे काशी अथवा विदेह के शूरवीरवंशी राजा प्रत्यञ्चारहित