पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३९१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ६ ३७७ द्वावित्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्द्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्येक इत्यो- मिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रति ॥ पदच्छेदः। अथ, ह, एनम्, विदग्धः, शाकल्यः, पप्रच्छ, कति, देवा:, याज्ञवल्क्य, इति, सः, ह, एतया, एव, निविदा, प्रतिपेदे, यावन्तः, वैश्वदेवस्य, निविदि, उच्यन्ते, त्रयः, च, त्री, च, शता, त्रयः, च, त्री, च, सहस्र, इति, ओम्, इति, ह, उवाच, कति, एव, देवाः, याज्ञवल्क्य, इति, त्रयस्त्रिंशत् , इति, ओम् , इति, इ, उवाच, कति, एव, देवाः, याज्ञवल्क्य, इति, षट्, इति, श्रोम्, इति, ह, उवाच, कति, एव, देवाः, याज्ञवल्क्य, इति, त्रयः, इति, ओम्, इति, ह, उवाच, कति, एव, देवाः, याज्ञवल्क्य, इति, द्वौ, इति, ओम्, इति, ह, उवाच, कति, एव, देवाः, याज्ञवल्क्य, इति, अध्यः, इति, ओम् , इति, ह, उवाच, कति, एव, देवाः, याज्ञवल्क्य, इति, एकः, इति, ओम्, इति, ह, उवाच, कतमे, ते, त्रयः, च, त्री, च, शता, त्रयः, च, त्री, च, सहस्त्र, इति । अन्वय-पदार्थ। अथ ह इसके उपरान्त । शाकल्यः शकल का पुत्र । विदग्धः- विदग्ध । एनम्-इसी याज्ञवल्क्य से । इति इस प्रकार । पप्रच्छ- पूलता भया कि । याज्ञवल्क्य हे याज्ञवल्क्य ! । कति-कितने । देवा देव हैं । इति यह मेरा प्रश्न है । सः उस याज्ञवल्क्य ने। ह स्पष्ट । एतया निविदा-इस मंत्रसमूह के विभागद्वारा।