पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४०४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

च ३८२ बृहदारण्यकोपनिषद् स० रुद्र, बारह सूर्य मिलाकर एकतीस हुये, बत्तीसवां इन्द्र है, तेंतीसवां प्रजापति है ॥२॥ कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्त- रिक्षं चादित्यश्च द्योश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीदछ सर्व हितमिति तस्मादसव इति ॥ पदच्छेदः। कृतमे, वसवः, इति, अग्निः, च, पृथिवी, च, वायुः, च, अन्तरिक्षम् , च, आदित्यः, च, द्यौः, च, चन्द्रमा:, नक्षत्राणि, च, एते, वसवः, एतेषु , हि, इदम्, सर्वम्, हितम् , इति, तस्मात् , वसवः, इति || अन्वय-पदार्थ । + विदग्धा-विदग्ध | + पृच्छति-पूछता है कि । ते-वें । कतमे कौन से । वसवः-आठ वसु हैं। +याज्ञवल्क्याच्याज्ञ- वल्क्य । + वक्ति-कहते हैं कि । अग्नि:-अग्नि । पृथिवी- पृथ्वी । वायु-वायु । अन्तरिक्षम् च-याकाश । आदित्यः च-सूर्य । द्यौः च-स्वर्ग। चन्द्रमा:-चन्द्रमा । च-और । नक्षत्राणि च-नक्षत्र । एते थे । वसवः पाठ वसु हैं । एतेषु इन्हीं वसुओं में । इदम्-दृश्यमान । सर्वम्-सब जगत् । हितम्- स्थित है। तस्मात्-इस लिये । वसवावसु यानी अपने ऊपर सब को बसाये हुये हैं । इति ऐसा । कथ्यन्ते-कहे जाते हैं। भावार्थ। विदग्ध फिर पूछते हैं, हे याज्ञवल्क्य ! वे आठ वसु कौन कौन हैं ? याज्ञवल्क्य कहते हैं, हे विदग्ध ! सुनो }