पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४२५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण दिया कि रूप हृदय में स्थित है, क्योंकि पुरुप रूप को हृदय करके दी जानता है. कारण इसका यह है कि रूप हृदय में ही रहता है, इस पर शाकल्य ने कहा कि हे याज्ञ- वल्क्य ! तुम सत्य कति हो ॥ २० ॥ मन्त्रः २१ किंदेवतोऽस्य दक्षिणायां दिश्यसीति यमदेवत इति स यमः कस्मिन्प्रतिष्ठित इति यज्ञ इति कस्मिनु गज्ञः प्रतिष्टित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रति- ष्टिनेनि श्रद्धायामिति यदायेव श्रद्धत्तेऽथ दक्षिणा ददाति श्रद्धाया ह्येव दक्षिणा प्रतिष्टितेति कस्मिन्नु श्रद्धा प्रतिष्ठि- नेति हृदय इति होवाच हृदयेन हि श्रद्धां जानाति हृदये वेव श्रद्धा प्रतिष्टिता भवतीत्येवमेवैतद्याज्ञवल्क्य ।। पदच्छेदः। किंदेवतः, अस्याम् , दक्षिणायाम् , दिशि, असि, इति, यमदेवतः, इति, सः, यमः, कस्मिन् , प्रतिष्ठितः, इति, यज्ञः, इति, कस्मिन् , नु, यज्ञः, प्रतिष्ठितः, इति, दक्षिणायाम् , इति, कस्मिन् . नु, दक्षिणा, प्रतिष्ठिता, इति, श्रद्धायाम् , इति, यदा, हि, एव, श्रद्धत्ते, अथ, दक्षिणाम् , ददाति, श्रद्धायाम् , हि, एव, दक्षिणा, प्रतिष्ठिता, इति, कस्मिन् , नु, श्रद्धा, प्रतिष्ठिता, इति, हृदये, इति, ह, उवाच, हृदयेन, हिं, श्रद्धाम् , जानाति, हृदये, हि, एव, श्रद्धा, प्रतिष्ठिता, भवति, इति, एवम् , एव, एतत् , याज्ञवल्क्य ॥