पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४५५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४. ब्राह्मण २.: पै.सम्राट् कांमायांयाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृहा-:: त्यपि तत्र बधाशः भवति यां दिशमैति प्राणस्यैव सम्राट- कामाय प्राणो नै सम्राट् परमं ब्रह्म नैनं प्राणो जहाति सर्वाएयेनं भृतान्यभिक्षरन्ति देवो देवानप्येति य एवं विद्वानेतदुपास्ते हरत्यूपम सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिप्य हरतेति ॥ पदच्छेदः। यत् ण्व,ने,कश्चित् अनीत्, तत्, शृणवाम,इति, श्रब्रवीत्, में, उदः, शौल्वायन:, च, ब्रह्मा, इति, यथा, मातृमान, पिवमान्, प्राचार्यवान्, ब्रूयात्, तथा, तत्, शोल्वायनः, नयीत्, प्राणः, वै, ब्रह्म, इति, अप्राणतः, हि, किम्, स्यात्, इति, अनीत, तु, ते, तस्य, आयतनम्, प्रतिष्ठाम्, न, मे, अत्रवीत् , इति, एकपात्, च, एतत्, सम्राट, इति, सः, वै, नः, बेहि, याज्ञवल्क्य, प्राणः, एच, श्रायतनम्, आकाशः, प्रतिष्टा, प्रियम, इति, एतत्, उपासीत, का, प्रियता, याज्ञ- अन्वय, प्राणः, एव. सम्राट्, इति, ह, उवाच, प्राणस्य, सनाद. तामाय, श्रयाज्यम्, याजयति, अप्रतिगृह्यस्य, प्रति- गृहाति, अपि, तत्र, वधाशङ्कम्, भवति, याम्, दिशम् , एति, प्राणस्य, श्व, मम्राटकामाय, प्राण:, , सम्राट्, परमम्, असा, न, एनम्, प्राणः, जहाति, सर्वाणि, एनम् , भूतानि, . अभिक्षरन्ति, देवः, देवान्, अपि, एति, यः, एवम्, विद्वान्, एतत् उपास्त, हत्यृपभम, सहस्रम् , ददामि, इति, ह; उवाच,. प्राण, 7