पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४६०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

.४४६ बृहदारण्यकोपनिपद् स० यात्तथा तद्वाष्र्णोद्रवीचक्षुर्वं ब्रह्मत्यपश्यतो हि कि स्यादित्यव्रवीत्तु ते तस्यायतनं प्रतिष्ठान मेब्रवीदित्येक- पाहा एतत्सम्राडिति स वै नो हि याज्ञवल्क्य चक्षुरे- वायतनमाकाशः प्रतिष्ठा सत्यमित्येन दुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा चै सम्राट् पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्ज- हाति सर्वाएयेनं भूनान्यभिक्षरन्ति देवो भूत्वा देवान- प्येति य एवं विद्वानेतदुपास्ते हस्त्युपछि सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ पदच्छेदः। यत्, एव, ते, कश्चित् , अब्रवीत् , तत्, शृणवाम, इति, • अब्रवीत् , मे, बर्षाः, वार्णः, चक्षुः, वै, ब्रह्म, इति, यथा, मातृमान्, पितृमान्, आचार्यवान्, यात्, तथा, तत्, वार्ण:, अब्रवीत्, चक्षुः, वै, ब्रह्म, इति, अपश्यतः, हि, किम्, स्यात्, इति, अब्रवीत्, तु, ते, तस्य, .आयतनम्, प्रतिष्ठाम्, न, मे, अब्रवीत्, इति, एकपात्, थै, एतत्, सम्राट्, इति, सः, वै, न:, ब्रूहि, याज्ञवल्क्य, चक्षुः, एव, आयतनम् , आकाशः, प्रतिष्ठा, सत्यम्, इति, एनत्, उपासीत, का, सत्यता, याज्ञवल्क्य, चक्षुः, एव, सम्राट्, इति, ह, उवाच, चक्षुषा, बै, सम्राट, पश्यन्तम्, आहुः, अद्राक्षीः, इति, स: