पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४७५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ब्राह्मण १ हि किछ, स्यादित्यत्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेs- ब्रीदित्येकपाद्वा एनत्सनाडिनि स वै नो बृहि याज्ञवल्क्य हृदयवायतनमाकाशः प्रतिष्ठा स्थितिरित्यनदुपासीत का स्थिनता याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषां भूनानामायतन हृदयं वै सम्राट् सर्वेषां भूनानां प्रतिष्टा हृदय येव सम्राट् सर्वाणि भूतानि पति- टितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैनछ हृदय जहाति सर्वाएयेनंभूनान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हम्त्युपभसहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यन नाननुशिप्य हरेतेति ॥ इति प्रथमं ब्राह्मणम् ॥ १ ॥ पदच्छेदः। यत् . एक, ते, कश्चित् , अत्रवीत् , तत् , शृणवाम, इति, पायीत् , मे, विदग्धः, शाकल्यः, हृदयम् , वै, ब्रह्म, इति, यथा, गानुमान् , पितृमान् , प्राचार्यवान् , ब्रूयात्, तथा, तत ,शाकल्यः, अवचीत् , हृदयम् ,वै, ब्रह्म, इनि, अहृदयस्य, दि, किन् , स्यात् , इति, श्रवीत् , तु, ते, तस्य, आयतनम् , प्रतिष्ठान , न, में, अब्रवीत् , इति, एकपाद्, वा, एतत् , सम्राट् इनि, मः, थे, नः, बेहि, याज्ञवल्क्य, हृदयम् , एव, भायननम्, थाकाशः, प्रतिष्ठा, स्थितिः, इति, एनत् , उपासीत, का, स्पितता, याज्ञवल्क्य, हृदयम् , एव, सम्राट् ,