पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४७६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

नाम्। ४६२ बृहदारण्यकोपनिपद् स० इति, इ, उपाँच, हृदयम् ; वै, सम्राट् , सर्वेपाम् , भूता- मायतनम् , हृदयम् , व, सम्राट् , सर्वेपाम्, भूनानाम् , प्रतिष्ठा, हृदये, हि, एव, सम्राट्, सर्वाणि, भूतानि, प्रतिष्ठितानि, भवन्ति, हृदयम् , बै, सम्राट्, परमम् , ब्रह्म, न, एनमें , हृदयम् , जहाति, सर्वाणि, एनम् , भूनानि, अभिक्षरन्ति, देवः, भूत्वा, देवान् , थपि, एति, यः, एवम् , विद्वान् , एतत् , उपास्त, हस्त्यूपमम् , सहस्रम्, ददामि, इति, ह, उवाच, जनका, वैदेहः, सः, ह, उवाच, याज्ञवल्क्यः, पिता, मे, अमन्यत, न, अननुशिष्य, हरेत, इति ॥ अन्वय-पदार्थ। +राजन्हे जनक ! । यत्-जो कुछ । कश्चित्=किसी प्राचार्य ने।ते-आपसे । अब्रवीत् कहा है । तत्-उसको। वाम-मैं सुनना चाहता हूँ । इति इस पर । जनका=नक ने। आहे- कहा । शाकल्यः राकल के पुत्र । विदग्धाविदग्ध ने । मे= मुझ से । अब्रवीत् कहा है कि । हृदयम् वै-हृदय ही । ब्रह्म ब्रह्म है। + इति श्रुत्वा ऐसा सुनकर । + याज्ञवल्क्यायान- वल्क्य ने । + उवाच-कहा । यथा-जैसे । मातृमान् पितृमान् आचार्यवान् माता, पिता, गुरु करके सुशिक्षित 'पुरुप । +शिप्याय-अपने शिष्य से । यात्-कहता है । तथा-तैपही । तत्-उसको यानी हृदयस्थ ब्रह्म की उपासना को । शाकल्यः- शकल के पुत्र विदग्ध ने । अत्रवीत् यापसे कहा है । वै निश्चय करके । हृदयम्-हृदय । वै-ही। ब्रह्मबहा है । हि- क्योंकि । अहृदयस्य हृदयरहित पुरुष को । किम्-क्या लाभ । स्यात् हो सका है। पुनः=फिर । + याज्ञवल्क्या याज्ञवल्क्य ने 1+ आह-कहा कि + जनक हे जनक !। तुक्या । ते