पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५५४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५४० बृहदारण्यकोपनिषद् स० . , . - . पदच्छेदः। एकीभवति, न, पश्यति , इति, आहुः , एकीभवति, न, जिघ्रति, इति, आहुः, एकीभवति, न, रसयते, इति , आहुः, एकीभवति, न, वदति, इति, आहः, एकीभवंति, न, शृणोति, इति, आहुः, एकीभवति, न, मनुते, इति, बाहुः, एकीभवति, न, स्पृशति, इति, आहुः, एकीभवति, न, विजानाति, इति, आहुः, तस्य, इ, एतस्य, हृदयस्य, अग्रम् , प्रद्योतते, तेन, प्रद्योतनेन, एषः, आत्मा, निजामति, चक्षुष्टः, वा, मूर्ध्नः, वा, अन्येभ्यः, बा, शरीरदेशेभ्यः, तम् , उत्क्रामन्तम्, प्राणः, अनूत्क्रामति, प्राणम् , अनूत्क्रामन्तम् , सर्वे, प्राणाः, अनु, उत्क्रामन्ति, सविज्ञानः, भवति , सविज्ञानम् , एव, अनु, अवक्रामति, तम् , विद्याकर्मणी, समन्वारभते, पूर्वप्रज्ञा, च ॥ अन्वय-पदार्थ। + मरणकाले-मरणकाल विपे । + वन्धुमित्रादयः बन्धु मित्रादिक । + इति-ऐम । श्राहु-कहते हैं कि । + अस्य- इसके । नयनेन्द्रियः नेत्रइन्द्रिय । एकीभवति हृदय प्रात्मा के साथ एक हो रहा है । अतः इस लिये । + सः वह । + नः-इम लोगों को । न-नहीं । पश्यति-देखता है । + यदा-जब I +घ्राणशक्तिः प्राणशक्ति । न-नहीं । जिवति सूंघती है । + तदात्र । इति ऐसा। आहुः वे लोग कहते हैं कि । अस्य इसकी । घ्राणेन्द्रिय नाणेन्द्रिय । एकी- भवति-प्रात्मा के साथ एक हो गई है । अत: इसी कारण ! साह । न जिवनि-नही सूंधता है । + यदा-नन । रसेन्द्रिया स्वाद लेनेवाली इन्द्रिय । एकीभवति-आत्मा के साथ एक होती है । + तदाब । न रसयतेवह किसी वस्तु