पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५६६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

३.५२ बृहदारण्यकोपनिपद् स० पुरुप यहाही ब्रह्मवित् होता हुआ ब्रह्म को ही प्राप्त हो जाता है ।। ६ ॥ मन्त्र: ७ तदेष श्लोको भवति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुत इति । तद्यथाऽहिनिल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदछ शरीरथे शेतेऽथायमशरी- रोऽमृतः प्राणो ब्रह्मैव तेज एवं सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ।। पदच्छेदः। तत्, एषः, श्लोकः, भवति, यदा, सर्वे, प्रमुच्यन्ते, कामाः, ये, अस्य, हृदि, श्रिताः, अथ, मर्त्यः, अमृतः, भवति, अत्र, ब्रह्म, समश्नुते, इति, तत्. यथा, अहिनिर्बयनी, वल्मीके, मृता, प्रत्यस्ता, शयीत, एवम्, एव, इदम्, शरी- रम् , शेते, अथ, अयम्, अशरीरः, अमृतः, प्राणः, ब्रह्म, एव, तेजः, एव, सः, अहम्, भगवते, सहस्रम् , ददामि, इति, ह, उवाच, जनकः, अन्वय-पदार्थ। तत्-ऊपर कहे हुये विषय में । एपः यह । श्लोका-मन्त्र । भवति-प्रमाण है । अस्य-इस पुरुष के। हृदि-हृदय में । ये- जो जो। कामा:-कामनायें। श्रिताः स्थित हैं। + चन्और । यदा-जव । + तेन्वे । सर्वसब । कामा-कामनायें । प्रमुच्यन्ते--निकल जाती हैं । अथ तत्र । मयः मरण धर्म- वैदेहः