पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५९१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ५ ५७७ अथ पञ्चमं ब्राह्मणम् । मन्त्रः १ अथ ह याज्ञवल्क्यस्य ट्रे भायें बभूवतुमैत्रेयी च कात्या- यनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ ह याज्ञवल्क्योऽन्यत्तमुपाकरिष्यन् ॥ . पदच्छेदः। अथ, ह, याज्ञवल्क्यस्य, द्वे, भार्थे, बभूवतुः, मैत्रेयी, च, कात्यायनी, च, तयोः, ह, मैत्रेयी, ब्रह्मवादिनी, बभूव, स्त्री- प्रज्ञा, एव, तर्हि, कात्यायनी, अथ, ह, याज्ञवल्क्यः, अन्यत् , वृत्तम् , उपाकरिष्यन् ॥ अन्वय-पदार्थ । अथ कहते हैं कि । ह-निश्चय करके । याज्ञवल्क्यस्य-याज्ञ- वल्क्य के । द्वे-दो । भार्य-स्त्रियां । बभूवंतु:=थीं । तयोः- उनमें से । मैत्रेयी एक मैत्रेयी । चं- और । कात्यायनी दूसरी कात्यायनी । मैत्रेयी-मैत्रेयी । ब्रह्मवादिनी-ब्रह्मवादिनी । कात्यायनी-और कात्यायनी । स्त्रीप्रज्ञा-स्वीप्रज्ञा यानी गृहस्थ- धर्मिणी । बभूवन्धी । अथ ह और जब । याज्ञवल्क्य:: याज्ञवल्क्य । अन्यत्-दूसरे । वृत्तम्-प्राश्रम यानी संन्यास को उपाकरिष्यन्-धारण करने की इच्छावाले । आसीत् हुये। भावार्थ। लोग कहते हैं कि, याज्ञवल्क्य महाराज के दो स्त्रियां थीं, उनमें से एक मैत्रेयी थी, दूसरी कात्यायनी थी, मैत्रेयी ब्रह्मवादिनी थी, और कात्यायनी स्त्रीप्रज्ञा यानी गृहस्थधामणी ३७