पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५९६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

५८२ बृहदारण्यकोपनिषद् स. है और प्रिय वस्तु को चाहनेवाली हैं, हे मैत्रयि ! मैं तुम्हारे लिये इस मोक्षमार्ग को बड़ी खुशी से कहूंगा तुम मेरे वचनों को खुब ध्यान देकर सुनो ॥ ५ ॥ मन्त्रः ६ स हावाच न वा अरे पत्युः कामाय पतिः मियो भवत्यात्मनस्तु कामाय पतिः पियो भवनि । न वा अरे जायाय कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया पिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः पिया भवन्त्यात्मनस्तु कामाय पशवः प्रिया भवन्ति । न वा अरे ब्रह्मणः कामाय ब्रह्म मियं भव- त्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे तत्रस्य कामाय न पियं भवत्यात्मनस्तु कामाय क्ष प्रियं भवति । न वा अरे लोकानां कामाय लोका: पिया भवन्त्यात्मनस्तु कामाय लोकाः पिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि पियाणि भवन्त्या-