पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६०७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ५ नहीं जा सकते हैं परन्तु वीणा के पकड़ लेने से या वीणा के बजानेवाले के पकड़ लेने से शब्द का ग्रहण हो जाता है उसी तरह शरीर से आत्मा को पृथक् करके और आत्मा से शरीर को पृथक् करने से आत्मा का ग्रहण होता है।॥१०॥ मन्त्रः११ स यथा धाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चर- न्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिपदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्या- नानीष्ट हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निश्च- सितानि ॥ पदच्छेदः। सः, यया, आधाग्नेः, अभ्याहितस्य, पृथक्, धूमा:, विनिश्चरन्ति, एवम् , वा, अरे, अस्य, महतः, भूतस्य; निश्वसितम्, एतत्, यत्, ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वाङ्गिरसः, इतिहासः, पुराणम् , विद्या, उपनिषदः, श्लोकाः, सूत्राणि, अनुव्याख्यानानि, व्याख्यानानि, इष्टम् हुतम्, आशिनम्, पायितम् , अयम् , च, लोकः, परः, च, लोकः; सर्वाणि, च, भूतानि, अस्य, एव, एतानि, सर्वाणि, निश्वसितानि ॥ अन्वय-पदार्थ । यथा जैसे। अभ्याहितस्य स्थापित की हुई । श्राद्धाग्नेः- 3 ३८