पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

४६ बृहदारण्यकोपनिषद्' स० मन्त्रः १५ अथ ह श्रोत्रमत्यवहत्तयदा मृत्युमत्यमुच्यत ता दिशोऽ- भवंस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ पदच्छेदः। अथ, है, श्रोत्रम् , अति, अवहत् , तत्, यदा, मृत्युम् , अति, अमुच्यत, ताः, दिशः, अभवन् , ताः, इमाः, दिशः, परेण, मृत्युम् , अतिक्रान्ताः ॥ अन्वय-पदार्थ । अथ-इसके पीछे । ह-निश्चय करके । प्राणः वह प्राणदेव । श्रोत्रम्-श्रोत्रेन्द्रिय को । मृत्युम्-मृत्यु से । अत्यवहत्-दूर ले गया । यदान्जब । तत्-वह श्रोत्रदेव । मृत्युम्-मृत्यु से । अत्यमुच्यत-छूट गया। + तदातब । श्रोत्रम्-कर्ण इन्द्रिय । ता: प्रसिद्ध । दिशा-दिशायें। अभवन् होती भई । ता:वही। इमा=यह । दिशादिशायें । मृत्युम्-मृत्य के । परेण-परे । अतिक्रान्ता:=पाप से मुक्त हो गई। भावार्थ हे प्रियदर्शन ! इसके पीछे वह प्राणदेव श्रोत्रेन्द्रिय को पापरूप मृत्यु से दूर ले गया, और जब वह श्रोत्रदेव से छूट गया, तब वही श्रोत्रइन्द्रिय दिशा होती भई, वही यह दिशायें मृत्यु से परे मुक्त हो गई ॥ १५ ॥ मन्त्रः १६ अथ मनोऽत्यवहत्तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवं ह वा एनमेषा देवता मृत्युमति वहति य एवं वेद ।। मृत्यु