पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६२०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

६०६ बृहदारण्यकोपनिषद् २० अथ द्वितीयं ब्राह्मणम् । , मन्त्रः - त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम्पुर्देवा मनुष्या असुरा उपित्वा ब्रह्मचर्द देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो दैतदन्तरमुवाच द इनि व्यवासिष्टा इति व्यज्ञासिप्मेति होदाम्यतेति न आत्येत्योमिति होवान व्यज्ञासिष्टेति ॥ पदच्छेदः। त्रयाः, प्राजापत्याः, प्रजापती, पितरि, अनचर्यम् , उपुः, देवाः, मनुष्याः, असुराः, उपित्या, ब्रह्मचर्य , देवाः, ऊचुः, ब्रवीतु, नः, भवान् , इति, तेन्यः, ह, एतत् , अक्षरन् , उवाच, द, इति, व्यज्ञाशिष्टाः, इति, व्यहासिम, इति, 5, अचुः, दाम्यत, इति, नः, आत्य, इति, ॐ इति, ह, उवाच, व्यज्ञासिष्ट, इति ॥ अन्वय-पदार्थ। प्रजापती-प्रजापति । पितरि-पिता के पास । देवाः देव । मनुप्या-मनुप्य । असुरा-मुर। त्रयाः नीनों। प्राजा- पत्याःप्रजापति के पुत्र । ब्रह्मचर्यम् यक्षदर्य बत के लिये । ह- निश्चय करके । अपुःबास करते भये । देवाः देवता लोग। ब्रह्मचर्यम् ब्रह्मचर्य बत को। उपित्वा-करके।+प्रजापतिम्- प्रजापति से । हसष्ट । इति-ऐसा । ऊचुःकहा कि । भवान् भाप । ना हम लोगों को । अनुशासनम् अनुशासन ।