पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६२२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

६०८ बृहदारण्यकोपनिपद् स० हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा ३ इति व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ पदच्छेदः । अंथ, ह, एनम् , मनुष्याः, ऊचुः, ब्रवीतु, नः, भवान् , इति, तेभ्यः, ह, एतंत्, एव, अक्षरम्, उवाच, द, इति, व्यज्ञा- सिष्टाः, इति, व्यज्ञासिष्म, इति, इ, ऊचुः, दत्त, इति, नः, आत्थ, इति, ॐ, इति, ह, उवाच, व्यज्ञासिष्ट, इति ॥. अन्वय-पदार्थ । अथ ह इसके उपरान्त । मनुप्या मनुष्य । एनम्-इस प्रजापति से । इति-ऐपा । ऊचुः कहते भये कि । भवान् आप ।.नं: हम लोगों को। ब्रवीतु-अनुशासन करें। इति= ऐसा । + श्रुत्वा-सुन कर । तेभ्यः मनुष्यों के लिये भी । एतत् एवम्यही । द-द । अक्षरम् अक्षर । इति करके । उवाच प्रजापति उपदेश करता भया । + च-ौर । पुनः फिर । + पप्रच्छं इति-मनुप्यों से ऐसा पूछता भया कि । व्यज्ञा- सियाः क्या तुम सब समझ गये हो। इति-तत्र । ऊचुः मनुष्य बोले कि।व्यज्ञालिम इति हम सब ऐसा समझे कि । दत्त इति-दान करो ऐसा । ना-हम से । प्रात्थ-आप कहते हैं। हु-तव । इति-ऐसा । + प्रजापतिः प्रमापति । उवाच-मनुष्यों से कहता भया कि । ॐ=ठीक । व्यज्ञासिट-तुम सब समझ गये हो। भावार्थ । देवताओं के पश्चात् , मनुष्यगण प्रजापति के पास पहुँचे और कहा, हे भगवन् ! हमको भी , आप उपदेश दें, इनको