पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६२८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० को ऐसा गुणवाला भावना करता है, वह देह त्यागानन्तर ब्रह्म कोही प्राप्त होता है, और यावत् संसार विपे जीता ह, बड़ा पराक्रमी, तेजस्वी, बलवान् , सबका नियामक होता है ॥ १ ॥ इति तृतीयं ब्राह्मणम् ॥ ३ ॥ अथ चतुर्थं ब्राह्मणम् । मन्त्रः १ तद्वै तदेतदेव तदास सत्यमेव स यो हेतं महद्यतं प्रथम वेद सत्यं ब्रह्मेति जयतीमाल्लोकाञ्जित इन्व- सावसद्य एवमेतन्मयनं प्रथमजं वेद सत्यं ब्रह्मेति सत्य ह्येव ब्रह्म ॥ इति चतुर्थ ब्राह्मणम् ॥ ४॥ पदच्छेदः। तत् ,वै, तत् , एतत् , एव, तत् , आस, सत्यम् , एव, सः, यः, ह, एतम् , महत्, यतम् , प्रथमजम् , वेद, सत्यम् , ब्रह्म, इति, जयति, इमान् , लोकान्, जितः, इनु, असौ, असत् , यः, एवम् , एतत्, महत्, यक्षम्, प्रथम जम् , वेद, सत्यम् , ब्रह्म, इति, सत्यम् , हि, एव, ब्रह्म ॥ अन्वय-पदार्थ। तत् बैं-वही पूर्वोक हृदय । तत् अन्य प्रकार से। कथ्यते वर्णन किया जाता है । एतत् एव यही । + तत्वह ब्रह्म । सत्यम् एव =सत्य निश्चय करके । आस-होता भया । यः