पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६३८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

६२४ बृहदारण्यकोपनिषद् स० अथ षष्ठं ब्राह्मणम्। मन्त्रः १ मनोमयोऽयं पुरुपो भाः सत्यस्तस्मिन्नन्तहदये यथा बीहिवळ यवो वा स एप सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच ।। इति पष्ठं ब्राह्मणम् ॥ ६ ॥ पदच्छेदः। मनोमयः, अयम्, पुरुषः, भाःसत्यः, तस्मिन् , अन्तहृदये, यथा, ब्रीहिः, वा, यत्रः, या, सः, एपः, सर्वस्य, ईशान:, सर्वस्य, अधिपतिः, सर्वम्, इदम्, प्रशारित, यत्, इदम् , फिंच ॥ अन्वय-पदार्थ । अयम्-यह महान् । पुरुषः परमात्मा पुरुष । मनोमयः= मनोमय है यानी ज्ञान विज्ञानमय है । भाःसत्याप्रकाश सत्य- स्वरूप है। सा-वही पुरुप । तस्मिन् अन्तहदये उस हृदय विपे । यथा व्रीहिः धान के समान । वा-अथवा । यवो चा- यव के समान स्थित है। एपः यही। साम्वहसर्वस्य सबका । ईशानः ईश्वर है। सर्वस्य-सबका । अधिपतिः स्वतन्त्र पालक है। यत्-जो। किंच-कुछ है । इदम् यह । सर्वम्-सब है । तत्-उस सब को । प्रशास्तिबह अपनी माज्ञा में रखता है। भावार्थ । यह महान् परमात्मा पुरुष ज्ञानविज्ञान प्रकाशस्वरूप है, वही प्राणी के हृदय विषे धान और यव के बरावर स्थित