पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६४४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

६३० बृहदारण्यकोपनिषद् स० . . - - पदच्छेदः। यदा, बै, पुरुषः, अस्मात् , लोकात् , प्रेति, सः, वायुम् , श्रागच्छति, तस्मै, सः, तत्र, विजिहीते, यथा, रथचक्रस्य, खम् , तेन, सः, ऊर्ध्वम् , आक्रमते, सः, श्रादित्यम्, आगच्छति, तस्मै, सः, तत्र, विजिहीते, यथा, लम्बरस्य, खम्, तेन, सः, ऊर्ध्वम् , आक्रमते, सः, चन्द्रमसम् , आगच्छति, तस्मै, सः, तत्र, विजिहीते, यथा, दुन्दुभैः, खम् , तेन, सः, ऊर्ध्वम्, आक्र- मते, सः, लोकम्, आगच्छति, अशोकम् , अहिमम् , तस्मिन् , वसति, शाश्वतीः, समा:।। अन्वय-पदार्थ । यदा-जव । वै-निश्चय करके । पुरुपः-पुरुप । अस्मात्- इस। लोकात्-लोक से। प्रैति-मरकर चला जाता है। तदा तब। सः वह पुरुप । वायुम्-वायुलोक को। श्रागच्छति- प्राप्त होता है। तत्र-वहाँ । सः वह वायु । तस्मै उस पुरुष को। रथचक्रस्य खम् यथा-पहिया के चित्र के समान । विजिहीतेमार्ग देता है। तेन-उस छिद्र करके । सम्बह पुरुप । ऊर्ध्वम्-ऊपर को। आक्रमते जाता है।+ च-और फिर । सा-वह । आदित्यम्-सूर्यलोक को। आगच्छति प्राप्त होता है । तस्मै-उस पुरुष के लिये । सः वह सूर्य । तत्र उस अवस्था में। लम्बरस्य-बाजे के । खम्-छिद्र की। यथा- तरह अतिसूक्ष्म । विजिहीते-मार्ग देता है। तेन उस छेद के द्वारा । सः वह पुरुष । ऊर्ध्वम् ऊपर को। श्राक्रमते-जाता है । + पुनः फिर। सावह पुरुप । चन्द्रमसम्-चन्द्रमा को। आगच्छतिप्राप्त होता है । तस्मै-उस पुरुष के लिये । सःवह चन्द्र । तत्र-उस अवस्था में । दुन्दुभेदमरू बाजे के । खम्