पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६५२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० हैं, हे पुत्र ! "" को प्राण कहते हैं क्योंकि सब प्राणियों का रमण प्राण में ही होता है, जो विद्वान् पुरुप ऐसा जानता है उसी में सब जीव रमण करते हैं यानी वह ब्रह्म- भाव को प्राप्त होता है॥१॥ इति द्वादशं ब्राह्मणम् ॥ १२ ॥ अथ त्रयोदशं ब्राह्मणम् । मन्त्रः१ उक्थं प्राणो वा उक्थं प्राणो हीदछ, सर्वमुत्थापय- त्युद्धास्मादुक्तविद्वीरस्तिष्ठत्युक्थस्य सायुज्य, सलोकतां जयति य एवं वेद ॥ पदच्छेदः । उक्थम्, प्राणः, वा, उक्यम्, प्राणः, हि, इदम् , सर्वम् , उत्थापयति, उत् , ह, अस्मात्, उक्थवित् , वीरः, तिष्टति, उक्थस्य, सायुज्यम् , सलोकताम् , जयति, यः, एवम् , वेद ॥ अन्वय-पदार्थ। प्राणः प्राण । वैन्ही । उक्थम् उक्थ है। + इति-इस प्रकार । उक्थम्-उक्थ की । + उपासीत-उपासना करें। हि- क्योंकि । प्राणः प्राण । इदम्-इस । सर्वम्-सबको। उत्थापयति-उठाता है । अस्मात् + उपासकात्-ऐसे उक्थ के जाननेवाले पुरुप से । उक्थवित्-प्राण का जाननेवाला।