पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६७८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रीगणेशाय नमः। अंथ षष्ठोऽध्यायः। अथ प्रथमं ब्राह्मणम् । -- . . . वेद ॥ मन्त्रः १ ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्टश्च श्रेष्ठश्च स्वानां भवति प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ज्येष्टश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूपति य एवं वेद ॥ पदच्छेदः। ॐ, यः, ह, वे, ज्येष्ठम् , च, श्रेष्ठम् , च, वेद, ज्येष्ठः, च, श्रेष्ठः च, स्वानाम् , भवति, प्राणः, वै, ज्येष्ठः, च, श्रेष्ठः, च, ज्येष्ठः, च, श्रेष्ठः, च, स्वानाम् , भवति, अपि, च, येषां, बुभूषति, यः, एवम्, अन्वय-पदार्थ। यः जो कोई । ज्येष्ठम् ज्येष्ठ को। चौर । श्रेष्ठम् च% श्रेष्ठ को। वेद मानता है। + सम्बह । हम्ही । वैच-निश्चय करके । ज्येष्ठः ज्येष्ठ । च-और । श्रेष्ठः च श्रेष्ठ । स्वानाम्- अपने भाई बन्धुओं में । भवति-होता है। प्राणः शरीरस्थ प्राण । वै अवश्य । + इन्द्रियाणाम् इन्द्रियों में । ज्येष्ठः ज्येष्ठ । चम्और । श्रेष्ठः च श्रेष्ठ है । + अत: इसी कारण । + उपासका प्राण का उपासक । स्वानाम्-अपनी ज्ञाति के बीच में 1 ज्येष्ठः ज्येष्ठ । च-और । श्रेष्ठः च-श्रेष्ठ । भवति- होता है । च-और । अपि इसके सिवाय । यो पुरुष ।