पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६८६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

- . '६७२. बृहदारण्यकोपनिषद् स० वाचाप्राणन्तःप्राणेनं पश्यन्तश्चक्षुपाएवन्तः । श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविप्मेति प्रविवेश इ वाक्॥ पदच्छेदः। वाक्, ह, उच्चक्राम, सा, संवत्सरं, प्रोप्य, श्रागत्य, उवाच, कथम् , अशकत्, मत्, ऋते, जीवितुम्, इति, ते, ६, ऊचुः, यथा, अकला:, अवदन्तः, वाचा. प्राणन्तः, प्राणेन, पश्यन्तः, - चक्षुपा, शृण्वन्तः, श्रोत्रेण, विद्वांसः, मनसा, पंजायमानाः; ' रेतसा, एवम् , अजीविष्म, इति, प्रविवेश, ह, वाक् ॥ अन्वय-पदार्थ। वाक् ह-तिसके पीछे वाणी । उच्चक्राम-शरीर से निकली। + च-और । तत्-वह । संवत्सरम्-एक वर्पतक । प्रोप्य बाहर रहकर । आगत्य-फिर वापस थाकर । उवाच इन्द्रियों से बोली कि। मत्-मेरे । ऋते-विना । जीवितुम्=तुम सब जीवन में । कथम् कैसे। अशकत्समर्थ होते भये ? । इति-ऐसा । + श्रुत्वा-सुनकर । ते वे सब इन्द्रियां । हपष्ट वाणो से । ऊचुः कहने लगी कि । यथा जैसे । अकलाः गूंगे पुरुष । वाचा-वाणी करके । अवदन्तः=न बोलते हुये । प्राणेन- प्राण करके । प्राणन्ताम्जीते हुये । चनपा-नेत्र करके । पश्यन्तः देखते हुये । श्रोत्रण-कान करके । एवन्तः सुनते हुये। मनसा-मन करके । विद्वांसा-जानते हुये । रेतसा-वीर्य करके । प्रजायमाना:संतान उत्पल करते हुये। + जीवन्ति जीते हैं । एवम् वैसेही । त्वाम्ऋते-तेरे विना। + वयम्-हमलोग। अजीविष्मजीते रहे हैं । इति इस प्रकार ! .