पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६९२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

६७५ वृहदारण्यकोपनिषद् स० हुये जीते हैं, वैसे ही हम सब प्राण करके जीते रहे हैं, ऐसा सुनकर मन भी अपने को हारी मानकर शरीर में प्रवेश कर गया ॥ ११ ॥ मन्त्रः १२ रेतो होच्चक्राम तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथ- मशकत महते जीवितुमिति ते होचुर्यथा लीवा अमजाय- माना रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्च- जुषा शृण्वन्तः श्रोत्रेण विद्यासो मनसैवमजीविष्मेति प्रविवेश ह रेतः॥ पदच्छेदः। रेतः, इ, उच्चक्राम, तत्, संवत्सरन् , प्रोप्य, आगत्य, उवाच, कथन् , अशकत, मत् , ऋत, जीवितुम्, इति, ते, ह, जचुः, यथा, क्लोवाः, अप्रजायमानाः, रेतसा, प्राणन्तः, प्राणेन, बदन्तः, वाचा, पश्यन्तः, चक्षुपा, शृण्वन्तः, श्रोत्रण, विद्वांसः, मनसा, एवम् , अजीविष्म, इति, प्रविवेश, ह, रेतः, ॥ अन्वय-पदार्थ। + अथ-इसके पीछे । रेतः बीयं । ह भी । उञ्चक्राम-शरीर से निकल गया । + चोर । तत्-वह । संवत्सरम्-एक वर्षतक। प्रोप्य-बाहर रहकर । आगत्य-फिर वापस भानकर । उवाच-कहता भया कि ! + यूयम्-तुम लोग । मत्-मेरे । ऋतेविना । जीवितुम् जीने में । कथम् कैसे । अशकत समर्थ होते भये ? । इति-ऐसा । + श्रुत्वा-सुनकर । ते-वे लब । ह-स्पष्ट । ऊचुः कहते भये किं । यथा जैसे । क्लीवा- E .

i