पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६९९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण २ ६८५ करने के पहिले और पीछे जल का आचमन करते हैं, ऐसा उनका करना मानो प्राण को अन्न जल देना है, और नग्न नहीं करते हैं यानी सेवा सत्कार करते हैं ॥ १४ ॥ इति प्रथमं ब्राह्मणम् ॥ १ ॥ .. • अथ द्वितीयं ब्राह्मणम् । मन्त्रः१ श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम स आजगाम जैवलिं प्रवाहणं परिचारयमाणं तमुदीच्या- भ्युवाद कुमारा ३ इति स भो ३ इति प्रतिशुश्रावानु- शिष्टोन्वसि पित्रेत्योमिति होवाच ॥ पदच्छेदः। श्वेतकेतुः, ह, वा, आरुणेयः, पञ्चालानाम् , परिषदम् , श्राजगाम, सः, आजगाम, जैवलिम्, प्रवाहणम् , परिचारय- माणम् , तम्, उदीक्ष्य, अभ्युवाद, कुमाराः, इति, सः, भोः, इति, प्रतिशुश्राव, अनुशिष्टः, अन्वसि, पित्रा, इति, ॐ, इति, ह, उवाच ॥ अन्वय-पदार्थ। प्रारुणेयः प्रारुणि का पुत्र । श्वेतकेतुःश्वेतकेतु । ह वै निश्चय करके । पञ्चालानाम् परिपदम् पञ्चालदेश के विद्वानों की सभा में भाजगाम-जाता भया। तत्र-वहां । जित्वा सभा को जीतकर फिर । सा वह श्वेतकेतु । जैवलिम्जोबल के पुत्र । परिचारयमाणम्-अपने नौकरों करके सेव्यमान । प्रवाहणम्-प्रवाहण राजा के पास । अाजगाम-जाता भया।