पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७०१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण २ ६८७ लोकम् , - पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वाऽपि हि न ऋषेर्वचः श्रुतं द्वे मृती अशृण वं पितॄणामहं देवानामुत मानां ताभ्यामिदं विश्वमेजरसमेति यदन्तरा पितरं मातरं चेति नाहमत एकं च न वेदेति होवाच ।। पदच्छेदः। वेत्थ, यथा, इमाः, प्रजाः, प्रयत्यः, विप्रतिपद्यन्ते, इति, न, इति, न, इति, ह, उवाच, वेत्थ, उ, यथा, इमम् , पुनः, आपद्यन्ते, इति, न, इति, ह, एव, उवाच, वेत्थ, उ, यथा, असो, लोकः, एवम् , बहुभिः, पुनः, पुनः, प्रद्भिः, न, संपूर्यते, इति, न, इति, ह, एव, उवाच, वेत्थ, उ, यनिथ्याम्, आहुत्याम् , हुतायाम्, आपः, पुरुषत्राच:, भूत्वा, समुत्थाय, वदन्ती, इति, न, इति, ह, एव, उवाच, वेत्थ, उ, देवयानस्य, बा, पथः, प्रतिपदम् , पितृयाणस्य, वा, यत्, कृत्वा, देवयानम् , वा, पन्थानम् , प्रतिपद्यन्ते, पितृयाणम् , वा, अपि, हि, न, ऋपेः, वचः, श्रुतम् , द्वे, सृती, अशृणवम् , पितृणाम् , अइम्, देवानाम् , उत, मानाम् , ताभ्याम् , इदम् , विश्वम् , एजत् , समेति, यदन्तरा, पितरम् . ' मातरम् , च, इति, न, अहम् , अतः, एकम् , चन, वंद, इति, ह, उवाच ।। अन्वय-पदार्थ। + प्रवाहणःप्रवाहण राजा । + उवाच-श्वेतकेतु से पूछता है कि । + यदि यदि। वेत्थ-तू जानता है तो । यथा-जिस प्रकार । इमान्ये । प्रजाः प्रजायें । प्रयत्यःमरकर मानेवाली। विप्रतिपद्यन्ते भिन्न भिन्न लोगों को अपने कर्मानुसार जाती हैं। + ब्रवीतुकह । + सः उवाच-उसने उत्तर दिया कि । .