पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७१९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण २ ७०५ - . उपस्थ इन्द्रिय है, धूम उसके लोम हैं, ज्वाला उसकी योनि है, जो मैथुन करना है वही उसके अंगार हैं, इसकी चिनगारियां सुख है, जब उसी इस अग्नि में देवता लोग वीर्यरूपी आहुति देते हैं, तब उस आहुति से पुरुष उत्पन्न होता है, और वह पुरुप तबतक जीता रहता है जबतक उस की आयु बनी रहती है, और आयु नष्ट होने पर वह मर जाता है ॥ १३ ॥ मन्त्रः १४ अथैनमग्नये हरन्ति तस्याग्निरेवाग्निर्भवति समित्स- मिद्भुमो धूमोऽचिरचिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फु- लिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुबति तस्या आहुत्यै पुरुपो भास्वरवर्णः संभवति ।। पदच्छेदः। श्रथ, एनम् , अग्नये, हरन्ति, तस्य, अग्निः, एव, अग्निः भवति, समित्, समित् , धूमः, धूमः, अर्चिः, अर्चिः, अङ्गाराः, अङ्गाराः, विस्फुलिङ्गाः, विस्फुलिङ्गाः, तस्मिन् , एतस्मिन् , अग्नौ, देवाः, पुरुषम् , जुह्वति, तस्याः, आहुत्य, पुरुपः, भास्वरवर्णः, संभवति ॥ अन्वय-पदार्थ । श्रथ-इसके उपरान्त । +ऋत्विजः बन्धु ऋत्विजादि । एनम् मृतक शरीर को। अग्नये-दाह के लिये । हरन्ति-श्मशान को ले जाते हैं।+तत्र-वहां पर । तस्य-उस अग्नि का । अग्नि:- अग्नि । एवम्ही । अग्नि:-अग्नि होता । + भवति होता है। समित्-उसका इन्धन । समित्-प्रसिद्ध इन्धन है । धूमः उस , ५ ४५