पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७६८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७५४ बृहदारण्यकोपनिषद् स० .. - .. .. , . पदच्छेदः । अथ, यस्य, जायायै, जारः, स्यात्. तम् , चेत्, द्विष्यात्, श्रामपात्रे, अग्निम् , उपसमाधाय, प्रतिलोमम् , शरबर्हिः, स्तीवा, तस्मिन् , एताः, शरभृष्टी:, प्रतिलोमा:, सर्पिपा, अक्ताः, जुहुयात् , मम, समिद्धे, अहौंपाः, प्राणापानौ, ते, श्रादटे, असो, इति, मम, समिद्धे, अहौंपी:, पुत्रपशन् , ते, श्रादद, असौ, इति, मम, समिद्धे, अहौपी:, इटासुकृते, ते. श्रादर्द, असौ, इति, मम, समिद्धे, अहापौः, श्राशापराकाशी, ते, श्राददे, असौ, इति, सः, वा, पपः, निरिन्द्रियः, विसुकृतः, अस्मात् , लोकात्, प्रैति, यम्, एवंवित् , ब्राह्मणः, शपति, तस्मात् , एवंवित्, श्रोत्रियस्य, दारण, न, उपहासम्, इच्छेत् , उत, हि, एवंवित्, परः, भवति ॥ अन्वय-पदार्थ। चेत् उत-यदि । यस्थ-जिस । जायायैली के लिये । जारः कोई सार । स्यात्-होवे । अघऔर । तम्-उसके साथ। + पतिः उसका पति । द्विप्यात् ट्रेप करना चाहे तो । प्रामपाने-मिट्टी के कच्चे बर्तन में । अग्निम्शग्नि को। उपसमाधाय-रख करके । +सर्वम् सय कर्म "परिग्तरणादि। प्रतिलोमम्-उखाटा ।+कुर्यात् करे । +चम्पार । शरयहि = सिरकी को । स्ती उलटी विद्या कर । तस्मिन्-उस अग्नि में। सर्पिषाधी करके । अश्ता:तर की हुई । प्रतिलोमा: उलटी । एताः=इन । शरभृष्टीः सिरकियों को । जुहुयात्- हवन करे । + इदं वन्-यह कहता हुआ कि । अरे अरे दुष्ट ! । + त्वम्-तू ने । ममम्मेरी । समिद्धे-प्रदीप्त योपाग्नि में । श्रहोपी: होम किया है । + अत: इसलिये ।