पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७७४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७६० वृहदारण्यकोपनिषद् स० , .. मन्त्रः १६ अथ य इच्छेत्पुत्रो मे श्यामो लोहिताक्षो जायत त्रीन्वेदाननुत्रुवीत सर्वपायुरियादित्युदोदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरी जनयित ।। पदच्छेदः। अथ, यः, इच्छेत् , पुत्रः, मे, श्यामः, लोहिताक्षः, जायेत, त्रीन्, वेदान्, अनुत्रुत्रीत, सर्वम् , आयुः, इयात् , इति, उदौदनम्, पाचयित्वा, सर्पिष्मन्तम्, अश्नीयातान् , ईश्वरौ, जनयितवै ॥ अन्वय-पदार्थ। अथ और । यः जो पुरुष । इच्छेत् इच्छा करें कि मे मेरा । पुत्र:=पुत्र । श्यामः-श्यामवर्णवाला । जायेत-उत्पस हो । लोहिताक्षः लालनेवाला । + जायत-हाये ।+ च- और । बीन् तीन । वेदान् वैदों को । अनुब्रुवीत-यका होये । + च और । सर्वम्पूर्ण । श्रायुःयायु को । इयात्-प्राप्त होवे तो । + दम्पतीघी पुरुष । उदोदनम् जल में भात पाचयित्वाकवाकर । सर्पिष्मन्तम् वृतयुक्र । + कृत्वा करके। प्रश्नीयाताम्-खावें । इति ऐसा करने से । जनयितवै- अभीष्ट पुत्र पैदा करने के लिये । + तौ-चै । ईश्वरी-समर्थ । + स्याताम् होंगे। भावार्थ । जो पुरुप इच्छा करे कि मेरा पुत्र श्यामवर्णवाला हो, और उसके नेत्र लाल हों,तीन वेदों का वक्ता हो,और पूर्ण आयु का हो तो उस