पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७७६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

७६२ बृहदारण्यकोपनिषद् स० स्त्री पुरुष को चाहिये कि तिल-चावल पकाकर और उसमें घृत मिला कर खावें, ऐसा करने से वे अभीष्ट पुत्री के उत्पन्न करने में समर्थ होते हैं ॥ १७ ॥

- . मन्त्रः १८ अथ य इच्छेत्पुत्रो मे पण्डितो विगीतः समितिगमः शुश्रुषितां वाचं भापिता जायेत सर्वान्वेदाननुत्रुवीत सर्वमायुरियादिति मासौदनं पाचयित्वा सर्पिष्मन्तम- श्नीयातामीश्वरौ जनयितवा औक्षण वाऽऽपमेण वा ॥ पदच्छेदः। अथ, यः, इच्छेत् , पुत्रः, मे, पण्डितः, विगीतः, समितिङ्गमः, शुश्रूषिताम् , वाचम् , भापिता, जायेत, सर्वान् , वेदान् , अनुब्रुवीत, सर्वम् , आयुः, इयात्, इति, मांसौदनम् , पाचयित्वा, सर्पिष्मन्तम् , अश्नीयाताम् , ईश्वरौ, जनयितवै, औक्षण, वा, आर्षभेण, वा ॥ अन्वय-पदार्थ। अथ और । यः जो पुरुप । इच्छेत् इच्छा करें कि । मे= मेरा । पुत्र-पुत्र । पण्डिनः विद्वान् । विगीतः प्रसिद्ध । समितिङ्गमासमा जोतनेवाला । शुश्रूपिताम्=प्रिय । वाचम्- बात का । भाषिताम्वना । जायेत होवे । सर्वाम् सत्र । वेदान् वेदों का । अनुत्रुवीत जाननेवाला । + च-और । सर्वम्-सब । आयुः प्रायु को । इयात्-प्राप्त हो तो। मांसौदनम् मांस और चावल । पाचयित्वा-पकवाकर । सर्पिष्मन्तम् घृतयुक्त करके । + दम्पती स्त्री पुरुष ।