पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७८१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण ४ ७६७ मन्त्र: २१ अथास्या ऊरू विहापयति विजिहीथा द्यावापृथिवी इति तस्यामर्थ निष्टाय मुखेन मुखछ संधाय त्रिरेनामनु- लोमामनुमार्टि विष्णुयोनि कल्पयतु त्वष्टा रूपाणि पिछशतु आसिञ्चतु प्रजापतिर्धाता गर्भ दधातु ते गर्भ धेहि सिनोवालि गर्भ धेहि प्रथुष्टुके गर्भ ते अश्विनौ देवावाधत्तां पुष्कररजौ ॥ पदच्छेदः । अथ, अस्याः, ऊरू, विहापयति, विजिहीथाम् , द्यावा- पृथिवी, इति, तस्याम् , अर्थम् , निष्ठाय, मुखेन, मुखम् , संधाय, त्रिः, एनाम् , अनुलोमाम् , अनुमार्टि, विष्णुः, योनिम्, कल्पयतु, त्वष्टा, रूपाणि, पिंशतु, आसिञ्चतु, प्रजा. पतिः, धाता, गर्भम्, दधातु, ते, गर्भम् , धेहि, सिनीवालि, गर्भम् , धेहि. पृथुष्टुके, गर्भम्, ते, अश्विनौ,. देवी, आधत्ताम् , पुष्करस्रजौ ॥ अन्वय-पदार्थ। + स्त्रीम् स्त्री से । + पाह-कहे कि । + द्यावापृथिवी- हे द्यौ और पृथिवीरूप स्त्री ! । विजिहीथाम्-हम दोनों अलग अलग . होजायँ । इति ऐसा कह कर । अथ-फिर पति । अस्याःइस स्त्री के । ऊरू-ऊरू से । चिहापयति-पृथक् होजावे | + पुना-फिर । तस्याम्-उस स्त्री में । अर्थम्- प्रजनन इन्द्रिय को । निष्टाय-रख कर । मुखेन मुख से । मुखम्-मुख को ।। संधाय=मिला कर । अनुलोमाम्=