पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/८४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. , - - .. - ६८ वृहदारण्यकोपनिषद् स० पदच्छेदः। आत्मा, एव, इदन्, भने, यासात्, पुरुपवित्रः, सः, अनुवीक्ष्य. न, अन्यत्, आत्मनः, थपश्यत् , सः, अहम् , अस्मि, इति, अमे, व्याहरत्, ततः, श्रदम् , नाम. अभवत् : तस्मात्, अपि, एतदि, आमन्त्रितः, अहम् , अयन्. इति, एव, अने, उक्त्वा, अथ, अन्यत्, नाम, प्रत, यत् , अस्य, भवति. सः, यत्, पूर्वः, अस्मात् , सर्वस्मात् , सर्वान् , पाप्मनः, औषत् , तस्मात्, पुरुषः, ओपति, ह, वे, सः, तन्, यः, अस्मात् , पूर्वः, बुभूषति, यः, एवम् , वेद ॥ अन्वय-पदार्थ। इदम् यह जगत् । अग्रे-उत्पत्ति से पहिने । श्रान्मा एव- मात्मा ही। आसीत्-था।+पुनः फिर । + सः पुत्पविधः- वही भारमा हिरण्यगर्भ । + अभूत-हुधा । + साह प्रथम पुरुप । अनुवीक्ष्य-चारों तरफ देखकर । श्रात्मनःप्रपने से। अन्यत्-भिन्न कुछ । न-नहीं । अपश्यत्-देना भया । + तदातब । अहम् मैंही । + सर्वात्मा-सय का भारमा। अस्मि-हूँ । इति-ऐसा। सः उसने । अग्रे-प्रथम । व्याहरत् कहा । ततः तिसी कारण । + सा=हिरण्यगर्भ । अहम् नाम: अहंनामवाला । अभवत्-होता भया । + यतः जिस कारण । सा उसने । अहमस्मि"अहमस्मि"। श्राह-कहा । तस्मात् तिसी कारण । अपि एतहि-प्रव भी। थामन्त्रितः 1:-गुलाया हुआ पुरुष । + आह-कहता है कि । अहम्-मैं। श्रयम्-यह हूँ । इति एव-ऐसा ही । अग्रे-पहिले । उक्त्वा-काकर । अथ-पीछे । अन्यत् और । यो । अस्य-इस आदमी का । भवति होता है । प्रन ते-कहता है। यत्-जिस कारण । + साम्यह प्रजापति । सर्वान्सर । नाम-नाम ।