पृष्ठ:भारतेंदु समग्र.pdf/२८२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

yng (मण्डी जींद सुकेत पटिआला चम्बाधीस । दृग भर निरखहिं आज तें राजभक्ति-संजोग ।३८ टोंक सेन्धिया बहुरि करपूरथल-अवनीस ।३५ निरभय पग आगेहि परत मुरु तें भाखत मार । जोधपुराधिप अनुज पुनि टोंक चचा सह साज । चले बीर सब लरन हित पच्छिम दिसि इक बार ।३९ नाहन मालर-कोटला फरिदकोट के राज ।३६ साजि साजि निज सैन सब जिय मैं भरे उछाह । उठि के रन-हित चलत में भारत के नर-नाह ।३७ छुटी तोप फहरी धुजा गरजे गहकि निसान । 'डिसलायल' हिंदुन कहत कहाँ मूढ़ ते लोग । भुव-मण्डल खलमल भयो भारत सैन एयान ।४० पूर्ण कोरस सान Search श्री सीता-वल्लभ स्तोत्र रचना काल सन् १८७९ तद्वन्दे कनकप्रभं किमपि जानकीधाम । श्री मद्राममन : कुरंगदमने या हेमदामात्मिका मत्प्रसादतस्सार्थतामेति राम इति नाम ।। मजूषा सुमणे रघूतममणेश्चेतो लिन : पशिनी 1 यो धारित: शिरसि शारदानारदाद्यौः । या रामाक्षिचकोरपोषणकरी चान्द्रीकला निर्मला यश्चैक एव भवरोगकृते निदानम् ।। सा श्रीरामवशीकरी जनकजा सीता स्तु मे स्वामिनी ।६ यो वै रघूत्तमवशीकरसिदचूर्णम् । प्रायेण सन्ति बहव : प्रभव : पृथिव्याम् त जानकीचरणरेणुमह स्मरामि ॥१॥ ये दण्डनिग्रहकरा निजसेवकानाम् । या ब्रह्मोशै : पूजिता बह्मरूपा किंचापराधशतकौटिसहाजनानाम् प्रमानन्दा प्रमभावैकगम्या । एकात्वमेव हि यतो सि धरासुपुत्री १७ रामस्थास्ते या परा गौरमूर्ति : स्वस्वास्सपल्यास्सुरनाथ सूनो सा श्रीसीता स्वामिनी मे स्तु नित्यम ।२ रक्ष : पतेस्त्यागकृतश्च भर्तुः । नमोस्तु सीतापदपल्लवाभ्याम् त्वया पराधा क्षमता अनेके ब्रह्मशमुख्यैरतिसेविताभ्याम । क्षमासुते क्षाम्यमापि चाग : १८ भक्तेष्ट दाभ्याम्भवभंजनाभ्याम् । यन्मातास्ति वसुन्धरा भगवती साक्षात विदेह : पिता रामप्रियाभ्याम्मजीवनाभ्याम ।३ रामप्रिये राममनो भिरामे स्वर : कोशलराज जास्य सुरकश्चार्यो दशस्यन्दन : । रामात्मिके पूरितरामकामे । दासो वायुसुतो सुतौ कुशलवौ रामानुजा देवरा : रामापदे रामजनाभिवन्द्ये यास्या ब्रह्मपति स्तयातिदयया किं किं न सम्भाव्यते। रामे रमे त्वा शरणं प्रपद्ये ।। नात : परं किमपि किंचिदपीह मात : कण्ठे पंकजमालिका भगवतो यष्टि : करे कांचनी वाच्यं ममास्ति भवती पदकंजमूले । गेहे चित्रपटी कले मृतमयी क्षेमंकरी देवता । एतावदेव निनिवेद्य सुखं शये हम शय्यायां मणिदीपिका रतिकलाखेलाविधौ पुत्रिका यन्मूढधी : शिशुरहं जननी त्वमेव ।१० देहे प्राणसमास्ति या रघुपतेस्ता जानकीमाश्रये ।५ वन्दे भरतपत्नी श्री माण्डवी रतिरूपिणीम् ।

  • हरिश्चंद्र चंद्रिका खं. ६ सं. १३ जुलाई सन् १८७९ ई. में प्रकाशित ।

भारतेन्दु समग्र २४०