पृष्ठ:भारतेंदु समग्र.pdf/८९०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

he पूजनं देवेश गंगादि जो वेद मंत्र का अधिकार न हो तो श्री राधिका सहित पुरुषोत्तमायनम : स्वाहा --- इस मंत्र से प्राणप्रतिष्ठा करके नीचे लिखी हुई विधि से पूजा करे । आगच्छ देवेश श्रीकृष्ण पुरुषोत्तम । राधया सहितश्चात्र गहाण मम ।।२।। श्रीराधिका सहित पुरुषोत्तमनम : आवाहनं समर्पयामि इत्यावाहनं । नाना रत्नसमायुक्त कार्तस्वरविभूषितं । आसनं देव गृहाण पुरुषोत्तम ।।२।। श्री राधा. आसनं. सर्व तीर्थेभ्यो मया प्रार्थनयाहृतं । तोयमेतत्मुसस्पर्श पादार्थ प्रतिगृह्यताम् ।।३।। इति पाद्यं नंदगोपगहेजातो गोपिकानन्दहेतवे । गृहाणघ्यं मया राध्या सहितो हरे ।।४।। इत्यय गगाजल समानीत सुवर्णकलशस्थित । आचम्यता हृषीकेश पुराणपुरुषोत्तम ।।५।। इत्याचमनं काव्यं सिद्रिमायातु पूजिते त्ययिधातरि । पञ्चामृतैर्मया नीते राधिकासहिता हरं ।।६।। इति स्नानं पयोदधिवृतं गव्यं माक्षिक शर्करा तथा । गृह्मणेमानि द्रव्याणि राधिकानन्ददायक ।।७।। इति पंचामृत स्नान योगेश्वराय देवाय गोवर्द्वनधराय न । यज्ञानांपतये नाथ गोविन्दाय नमोनमः ।।८।। गंगाजल: समम शीत नन्दितीर्थसमुद्भवं । स्नान दत्तं मया कृष्ण गृह्यता नन्दनन्दन ।।९।। इति पुन : स्नान पीतांबर युग देवसर्वकामार्थसिद्धये । मया निवेदितं भक्तया गृहाण सुरसत्तम ।।१०।। इति वस्त्र आचमनञ्च दामोदर नमस्तेस्तु बाहि मा भवसागरात। ब्रह्मसूत्रं सोत्तरीय गृहाण पुरुषोत्तम ।।११।। उपवीतं आचमनं श्रीखण्ड चन्दन दिव्यं गन्धाढ्यं सुमनोहर । विलेपन सुरश्रेष्ठ प्रीत्यर्थ प्रतिगृल्यता ।।१२।। चन्दनं अक्षतास्तु सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण पुरुषोत्तम ।।१३।। इत्यक्षतान माल्यादीनि सुगन्धीनी मालत्यादीनि वै प्रभा । मया हृतानि पूजार्थ पुष्पाणि प्रतिगृह्यता ।।१४।। भारतेन्दु समग्र ८४६