पृष्ठ:मनुस्मृति.pdf/१७१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

मनुस्मृति भाषानुवाद seveaervat लोग श्रोत्रिय का ही हव्य और कव्य देवें और अधिक पूर्व को देवे तो बडा फल है ।१२८॥ देवकर्म (यज्ञादि) मे और पितृ कर्म (आह) में एक ही ब्रामण को भोजन करावे तो भी बहुत फल को प्राप्त होता है और बहुत मूर्ख ब्राह्मणों के जिमाने से नहीं ॥१२९॥ प्रथम ही से एक सम्पूर्ण वेद की शाखाओं के पढ़ने वाले प्रामण की परीक्षा करले । वह इन्य कव्यों का पात्र है देने में अतिथि कहा है ।।१३०॥" 'सहन हि सहस्त्राणामनृचां यत्रभुञ्जते । एकास्वान्मन्त्रविनीतः सर्वानईवि धर्मत. ॥१३शा ज्ञानोत्कृष्टाय देयानि कन्यानि च हवीपि । च । न हि हस्तावसन्दिग्धौ रुधिरेणैव शुभ्यत. ॥१३२॥ यापतो असते मासान्हव्यकव्येज्यमन्त्रवित् । तावतो असते प्रेत्य वीमान् शूजानयो गुडाम् ॥१३शाज्ञाननिष्ठा विजा. केचित् तपोनिष्टास्तथा परे। तप स्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे ||१३|| ज्ञान- निष्ठेप कव्यानि प्रतिष्ठाग्यानि यत्नतः । हन्यानि तु यथान्यायं सर्वे- ज्वेव चतुर्वपि ।।१३५।। श्रोत्रिय पिता यस्य पुत्रः स्याद्वदे- पारग.! अश्रोत्रियो वा पुत्र स्यात्पिता स्याद्वदपारगः ॥१३६।। ज्यायांसमनयोविद्याद्यस्य स्थाच्छोत्रिय पिता । मन्त्रसंपूजनार्थ तु सत्कारमितरोहति ॥१३७॥ न श्राद्ध भोजयन्मित्रं धनैः कार्योऽस्य संग्रह नारिन मित्रं यं विद्यात्त' श्राद्धे मोजयेद्विजम ॥१३॥ यस्य मित्रप्रधानानि श्राद्वानि च हवीपि च । तस्य प्रत्य फलं नास्ति श्राद्धेषु च हविष्णु च ॥१३९॥ यः सङ्गतानि कुनै मोहाच्छाद्वैन मानव । स स्वर्गाचव्यबते लोकाच्छामित्रो विजा धमः ॥१४०॥ सन्मोजनीयामिहिता पैशाची दक्षिणा जैः