पृष्ठ:मनुस्मृति.pdf/१७६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

द्वितीया:न्याय लेकर पढ़ाने वाला और उसी प्रकार पढनं वाला, जिम गुरु का रादशिष्य हो,कटु वालनेवाला कुण्ड गोलक दिग्या १७४) ।१५६।' "अकारणपरित्यता मातापित्रोपेगैन्तथा । वाग्मोनच सम्बन्धः मंयोग पनितर्गत. ॥१५॥ अगारदारी गरदः कुण्डाशी सोम- विक्रयी । समुद्रयायो चन्दी च तैलिका फ्टकारकः ॥१५८|| पित्रा विवदमानवनिवामद्यपानथा पापरोग्यभिशम्तथ दाम्भिको रसविनयी ॥१५५।। धनु शराणां कतां च यश्चाने विधियुपनि । मित्र यतशिव पुत्राचार्यम्तथैव च ॥१६०॥ भ्रामगै गएष्ट- माली च विध्या पिशुनस्तथा। उन्मतोऽन्धश्च वळ सुपुर्वेदनिन्दक एव च ।।१६।। इस्निगाराष्टटमका नचाच जीवति । पक्षिा पारका कत्र युद्धाचार्यम्तव च ।। १२ ।। भोतमां नेदका पञ्च नेपां चारण रत. । गृहमवेशको तो वृक्षारोपक एव च ॥१६॥ यकीडी श्येनजीवी च कन्या दृषक पर च! हिंदोपलवृनिच गणानां चैव याजक १६ आचारहीन शवश्च नित्यं याचनमस्तथा । कृपिजीवी स्लीपदी च सद्विनिगिन एव च ॥१६५! औरभ्रिको माहिपिक परपूर्वापतिम्तया । प्रेक्षनिर्यातमश्चय वर्जनीयाः प्रयत्नत ||१|| मतान्धिगहिना- चायनपाउ केयान् हिमाघमान् । द्विजातिप्रवरो विद्वानुभत्र विवर्जयेत् ॥१६॥ त्रामणम्बनचीवानस्तृणाग्निरिव शाम्यनि । सम्मै इन्य न दातव्यं न हि भन्मनि इयो ||१६ अादक दाने या दातुर्मचन्यू फ्लादयः । हैवे हविपि पित्र्ये वा तात्र- ब्ल्यान्यशेषतः ॥१६॥"