पृष्ठ:मनुस्मृति.pdf/१८६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

तृतीयाऽध्याय १८३ "श्रग्नेः सोमयानाम्यांचत्वाप्यायनमादित । हविदानेन विधि- वत्पश्चात् संतपंचेत्पितुन् ॥२११॥ अन्य गावे तु विप्रस्य पाणावेवोपमादयेन् । योनि सजिविप्र मन्त्र शिमिरुन्यने २१२ अक्रोधनान्सुप्रसागवदन्त्येतान् पुरातनान । लोकम्याप्यायने युक्ताम् श्राद्धदेवान द्विजोत्तमान् ॥२१॥ अपसव्यमग्नी कल्या सर्वमावृत्य विक्रमम् । अपसव्येन इलेन निर्षपेदुटकं नुषि ।। २१४ ।। त्रीस्तु तस्मादविः शेपापिण्डान्कृत्वा समाहितः । औदकेनैव विविना निवपेद्दक्षिणामुख ॥२१५|| न्युप्प पिण्डास्त- खस्तान्तु प्रयतो विधिपूर्वकम् । तपु दर्भेषु त इन्त निमूज्याल्लेप भागिनाम् ।।२८६|| आचम्यादपरावृत्य बिरायम्य शनैरसून । पड़ऋतूचनमस्कुत्सितनव च मन्त्रवित्।२१७|| उ कनिनये- च्छेषं शनैः पिण्डान्तिके पुन'। अवजित्रेच्च तान्पिण्डान्यथा- न्युप्रान्समाहित ॥२१॥ पिण्डेभ्यस्त्वल्पिको मात्रां समा यानु- पूर्वशः। तेनैव विमानासीनान विधिवत्पूर्वमाशयेत् ।।२१९।। श्रियमाणे तु पितरि पूर्वेषामेव निपेत । विवापि आद्धे स्वकं पितरमाशयेत् ।।२२०॥ पिता यम्य निवृत्त स्याज्जीवेश्चापि पितामहः । पितुः स नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ।।२२।। पितामहो वा तच्छाद्धं भुजीतेत्यनवीन्मनु । काम वा समनु- शात. स्वयमेव समाचरेत् ।२२२॥ तेषां दत्वा तु हम्ने सावित्रं तिलादक । तत्पिण्डानं प्रयच्छेत स्वधेषामस्विति ब्रुवन् ।।२२।। पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धिवम् । विप्रान्तिके पितृन्ध्या- ।