पृष्ठ:मनुस्मृति.pdf/१९१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१८८ मनुस्मृति मापानुवाद स्थान से हटा देने ॥४२॥" 'ब्राह्मण भिक्षक वापि भाजनार्थमुपस्थित्तम् । ब्राह्मौरभ्यनुज्ञातः शक्ति प्रतिपूजयन् ।।२४३।। सावधर्षिकमनाई सन्नीयाप्लाव्य धारिणा । सनुत्सृजद मुक्तवतामप्रतो विकिरन्मुवि ।।२४४- स्कृतममीनाना त्यागिना कुलयापिताम् । उच्छिष्ट मागधेयं स्या- दर्भप विकिरश्च य २४५|| उच्छेपण भूमिगतमजिह्मस्या- शठम्य च। दामवर्गम्य नलिये भागधेयं प्रचक्षते ॥२४ यामपिण्डरियाकर्म विजात मंस्थितस्य तु । अदैवं भाजय- च्छाद्धं पिण्डमेकं तु निषपेत् ॥R४५|| सहपिण्डक्रियायां तु कृता- यामन्य धर्मत । शनवाना कार्य पिण्डनिर्वपणं सुतैः।।२४८ श्राद्धं मुन्ना य पलाय प्रयच्छति । स मुढो नरक यात्ति कालसूत्रमवाकशिरा. IPI श्राद्धमुग्वृपलीतस्प तवह- योऽविगच्छति। तस्या. पुरीपे तमास पितरम्तन्य शेरते ॥२५०|| प्रष्ट्या म्वनितमित्येवं तृमानाचामयेत्तत. । आचान्तांश्चानुजानीयाद- मिनो रम्यतामिति ॥२५१॥ स्वधायित्येव तं युाह्मणाम्तद- नन्तरम् । स्वधाकार. पर ह्यागी सर्वेषु पितृकर्मसु ॥२५२॥ ततो मुक्तत्वतां तैपमन्नशेष निवेदयेन् । यश युस्तथा कुर्यादनुज्ञात- रतते दिले. ॥२५३॥ पिव्य स्वदितमित्येव वाच्यं गाटेतु मुशु- तम् । संपन्नमित्यभ्युदये दैवे रुचितमित्यपि ।।२५४॥ अपराहस्तथा दर्भ वास्तुसंपादनं तिलाः । सृष्टिमष्टिविताश्वप्रया' श्राद्धकर्मसु संपदः ।।२५५॥ दर्गा पवित्रं पूर्वाहो हविष्याणि च सर्वशः।