पृष्ठ:मनुस्मृति.pdf/२१९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

मनुस्मृति भाषानुवाद श्लोक ८८ १८९१९० में गिनाये हैं उनमे "असंवृत" नामका कोई नरक भी नहीं है और इसी के समीप उक्त ॥ श्लोक सब पुस्तकों में नहीं है। इससे,मी प्रचितता का संशय होता है) 1८शा दोनों हाथों से एक साथ अपना शिर न खुजावे और झूठे हाथों से सिर को न छुवे और विना शिर पर पानी डाले स्नान न करे ।।८२॥ केशग्रहान्पहारांश्च शिरस्येतान्चिवर्जयेत् । शिरः स्नातश्च तैलेन नाङ्ग किंचिदपि स्पृशेत् ॥८३|| प्रतिगृहीयादराजन्यप्रसूतितः। सनाचक्रध्वजवतो वेषेणैव च जीवताम् ।।८।। दशरना समं चक्र दशचक्रसमोध्वजः । दशध्वजसमो पो दशवेषसमो नृपः ॥५॥ दशमनासहस्राणि यो बाहयति सौनिकः । तेन तुल्या स्मृतो राजा पोरस्तस्य प्रतिग्रहः ॥८६॥ बोराज्ञःनिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः । स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥८७॥ तामिसमन्धतामिस्र महारौरवरौरवौ । नरक कालपत्रं च महानरकमेव च || संजीवनं महावीचिं तपनं संप्रतापनम् । संघातं च सकाकालं कुड़मलं प्रतिमूर्तिकम् ।।६।। लोहशत मजीपं च पन्थान शाल्मली नदीम् । असिपत्रवनं चैव लोहदारकमेव Holl 1