पृष्ठ:मनुस्मृति.pdf/३४९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

मनुस्मृति भाषानुवाद इङ्गिनाकारवेष्टज्ञं शुचिं दक्षं कुलाद्गतम् ।६३॥ अनुगतः शुचिर्दक्षः रमतिमान् देशकालवित् । वगुणान्वीतभीर्वाग्मी दुतारामा प्रशस्यते ॥६॥ और त उसको रक्ये जे बहुन न, हृदय के भाव आकार चेष्टाओं को जानने वाला अन्तःकरण का शुद्ध तथा चतुर और कुलीन हो ॥शा प्रीनि वाला, शुद्धचित्त, चतुर याद रखने वाला देश काल का जानने वाला अच्छे देह वाला निडर और बोलने वाला गजा का दूत प्रशस्त है (अर्थान राजा का ऐसा दूत रखना चाहिये) ॥४ (६४ ३ से आगे एक पुस्तक में थे ५ ।। श्लोक अधिक हैं- [मन्धिविग्रहकालज्ञान्समर्थानायनिक्षमान् । परैरहार्यान्शुद्धांश्च धर्मतः कामतोऽर्थनः ॥१॥ समाहतु प्रति सर्मशास्त्रषिपश्चितः । कुलीनान्वृत्ति पन्नानिपुणान्काशवृद्धये ॥२॥ प्रायव्ययस्य कुशलान् गणितमान लोलुपान् । नियोजयेद्धर्मनिष्ठान्सम्यकार्यार्थचिन्तकान् ॥३॥ कर्मणि चातिकुशलां लिपिज्ञानायतिक्षमान् । सर्वविश्वासिनः सत्यान्सर्वकार्येषु निश्चितान्।।४।। अकृताशांस्तथा मत्तः कालजांश्च प्रसङ्गिनः । कार्यकामोपधाशुद्धान् बाह्याभ्यन्तरचारिणः ।।५।। कुर्यादारावकार्येषु गृहसंरचणेषु च ।]