पृष्ठ:मनुस्मृति.pdf/८९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

मनुस्मृति भाषानुवाद समय का | इज्या-अग्निष्टोमादि । यज्ञ-पौर्णमासादि । प्रत= सत्य भाषणादि) R८|| प्राङ्नाभिवर्धनात्पुसा जातकर्म विधीयते । मन्त्रयत्नाशनं चास्य हिरण्यमधुसर्पिपाम् ॥२६॥ नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् । पुण्ये तिथौ मुहतें ग नक्षत्रे षा गुणान्विते ॥३०॥ मङ्गज्यं नाबणस्य स्यात्क्षत्रियस्य चलान्वितम् । नैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥३१॥ शर्मवद्ब्रह्मणस्य स्याद्राज्ञी रक्षासमन्वितम् । शैश्यस्य पुष्टिसंयुक्तं शूतस्य प्रेयसंयुतम् ॥३२॥ मामि छेदन के पूर्व पुरुष का जातकर्म संस्कार करे और गृह्योक्त वेदमन्त्रो से सुवर्ण मधु, घृत का प्राशन करावे (चटावे) २९ दशवे या चारह दिन नामकरण करे अथवा जव शुद्ध तिथि मुहूर्त दिा घडी) नक्षत्र हो ।। (इसका तात्पर्य साफ दिन और समय से है, जिसमे मेघाच्छन्नादि दुर्दिन न हो) ॥३०॥ सुखवाचक शब्दयुक्त बामणका नाम हो क्षत्रिय का बलयुक्त, वैश्यका धनयुक्त शुद्रका दास्ययुक्त नाम होवे ||३१|| बामण के नाम शर्मा, क्षत्रिय के वर्मादि, वैश्य के भूवियुक और शूद्र के दासयुक्त रक्खे ॥३२॥ स्त्रीणां सुखोअमकर विस्पष्टार्थ मनोहरम् । मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥३३॥ चतुर्थे मासि कर्तव्यं शिशोनिष्क्रमणं गृहाद । पष्ठेन्नप्राशनं मासि यदष्ट मङ्गलं कुले ॥३४॥