पृष्ठ:महाभारत-मीमांसा.djvu/३६९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

® राजकीय परिस्थिति । ॐ १३६) तरह यह संवाद राजधर्मका सर्वख है। तव स्याद्यदि सद्वृत्तं हम इसे यहाँ पर सारांश रूपसे देते हैं। तेन मे त्वं प्रियो भवेः ॥१०॥ यह बात नहीं है कि यह संवाद केवल युद्धाय क्षत्रियः सृष्टः दैन्यावस्था में पहुंचे हुए क्षत्रियोंको लक्ष्य संजयेह जयाय च । करके लिखा गया हो । विपत्तिके समय जयन्वा वध्यमानो वा संसारमें प्रत्येक मनुष्यको इस उपदेश प्रामोतींद्रसलोकताम् ॥१॥ का ध्यान रखना चाहिए। इसमें व्यव- पुः-अशोकस्यासहायस्य हार तथा राजकीय परिस्थितिकी उदात्त कुतः सिद्धिर्जयो मम । तथा उत्साहयुक्त नीति भरी हुई है। इसमें : ___ तन्मे परिणतप्रज्ञ किसी तरहकी कुटिलताकी अथवा कपट- सम्यक प्रबृहि पृच्छते ॥१२॥ युक्त नीति नहीं है केवल उत्साह उत्पन्न विः-पुत्र नान्माऽवमन्तव्यः करनेवाली नोति है। इसलिए हम यहाँ पूर्वाभिरसमृद्धिभिः । उसे थोड़ेमें लिखते हैं । सञ्जय नामक अभूत्वाहि भपंत्यर्था राजपुत्र पर सिन्धु राजाके आक्रमण करने । भूत्वा नश्यन्ति चापरे ॥१३॥ पर सञ्जय रणसे भाग पाया। तब उसकी अथ ये नैव कुर्वन्ति राजनीतिनिपुण और धयवती माता नव जातु भवन्ति ते। विदुला कहने लगी (उद्योग० अ० १३३-। ऐकगुगयमनीहाया- कर्मणां फलम् ॥१४॥ विः-मात्मानमवमन्यस्व मैनमल्पेन बीभर । अथ द्वैगुण्यमीहायां उत्तिष्ठ हे कापुरुष माशेष्वैवं पराजितः॥३॥ फलं भवति वा न वा। अलातं तिंदुकस्येव मुहर्नमपि हि ज्वल । . उत्थानव्यं जागृतव्यं मा तुषाग्निरिवानर्चिधूमायस्व जिजीविषुः२ योक्तव्यं भूनिकर्मसु । उद्भावयस्व वीयं वा तां वा गच्छ ध्रुवांगतिम्। भविष्यतीत्येव मनः धर्मपुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि३ कृत्वा मततमव्यथैः । दाने तपसि सन्ये च यम्य नाश्चरितं यशः।। मंगलानि पुरस्कृत्य विद्यायामर्थलामे वा मातुरचार एव सः४ ब्राह्मणांश्चश्वरैः सह ॥ नातःपापीयसी कांचिदवस्थां शंबरांब्रवीत्।' प्राशस्य नृपतेगशु यत्र नैवाध न प्रातर्भोजनं प्रतिदृश्यते ॥५॥ वृद्धिर्भवति पुत्रक। निर्विरणात्मा हतमना मुश्चैतां पापजीविकाम यदेव शत्रुर्जानीयात् एकशत्रुवधेनैव शरो गच्छति विश्रुतिम् ॥६॥ सयनं त्यक्तजीवितम् ॥ न त्वं परस्यानुचरस्तात जीवितुमर्हसि ।। नदेवास्मादुछिजते भयावृत्तिसमीक्षो वा न भवेदिह कस्यचित् सद्वेश्मगतादिव। उद्यच्छेदेव न नमेदुद्यमो होव पौरुषम्।। नैव राशा दरः कार्यो अप्यपर्वणि भज्येत न नमतेह कस्यचित् ॥८॥ जातु कस्यांचिदापदि । पुः-रशं वचनं बृयाद्भवती पुत्रमेकजम्। अथ चेदपि दीर्णःस्या- किं नु ते मामपश्यंत्याः पृथिव्या अपि सर्वया: व वर्नेत दीर्णवन् । विः-खरीवात्सल्यमाहुस्त- दी हि दृष्टा राजानं निःसामर्थ्यमहैतुकम् । सर्वमेवानुदोर्यते ॥