पृष्ठ:वयं रक्षामः.djvu/४५८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

" हा , मे संप्राप्ता पश्चिमा दशा वैधव्यदायिनी । या मया मन्दया न कदाचिदपि सम्बुद्धा। अरे , पिता मे दानवराज , भर्ता मे जगज्जयी जगदीश्वरः , पुत्रो मे शक्रविजेता , इत्यहं गर्विता । यदा में तनय इन्द्रजिघुधि लक्ष्मणेन शस्त :, तदा तु अभिहता तीव्र, अद्य तु निपातिताऽस्मि । नय मामपि , न वर्तिष्ये त्वया विना । अरे कस्मात्वं मां विहाय कृपतां गतः । मैथिलीमाहृतां दृष्ट्वा स देवरो मे यदब्रवीत्सत्यवाक् - अयं राक्षसमुख्यानां विनाश: समुस्थितः। तद्वचनं न श्रुतं त्वया , नविभीषणेनाभिहितं च कृतं त्वया । मारीचकुम्भकर्णाभ्यां वाक्यं , मम पितुस्तथा न कृतं वीर्यमत्तेन त्वया , तस्येदं फलम् । धिगस्तु यदिदं मम हृदयं त्वयि पञ्चत्वमापन्ने न सहस्रधा भिद्यते । ” मन्दोदरी इस प्रकार विलाप करती हुई मूर्छित हो छिन्नलता - सी रावण के वक्ष पर गिर गई । उस समय ऐसा प्रतीत हुआ कि सन्ध्या के लाल जलद में बिजली कौंध गई । राम ने आदेश दिया “ संस्कारःक्रियताम , स्त्रीगण : परिसान्त्व्यताम् ! ” और राम ने धनुष रख दिया ।