पृष्ठ:श्रीभक्तमाल.pdf/३०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

भक्तिसुधास्वाद तिलक । ALORA H 1-4 -.- HHHH .1-1- + - - .. + +II-HarmHumanima - , अथ ३३ व्यभिचारी भाव । 1. निर्वेद १० चिन्ता १९ निद्रा १२७ वितर्क २ ग्लानि ११ नास २० सुपुप्ति २८ अवहित्या ३ शका १२ ई २१ सन्ना २९ व्याधि ४ श्रम १३ आमर्ष वा अववोध ५ वृति १४ गर्व २२ बीड़ा ३० उन्माद ६ जड़ता १५ स्मृति २३ मोह ३१ विपाद ७ हर्ष १६ अपस्मृति २४ मति ३२ चपलता ८ दीनता १७ मरण २५ आलस्य |३३ औत्सुक्य ९ उग्रता १८ मद २६ आदेश (श्लो०) “पञ्चधा भेदमस्तीह तच्छृणुष्व महामुने । शान्तोदास्यस्तथा सख्यःवात्सल्यश्चशृङ्गारकः॥१॥ मधुरं मनोहरं रामं पतिसम्बन्ध पूर्वकम् । ज्ञात्वा सदैव भजते सा शृङ्गाररसाश्रया ॥२॥" (श्रीहनुमत् सहिता) (श्लो०) “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्तैवमात्मानं मत्परायणः॥" (भ० गी० आ० ९ श्लोक ३४) "ये यथा मां प्रपद्यते तांस्तथैव भजाम्यहम् । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वसः॥" (भ० गी०६) (SS.RS B PRK.)