पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१०४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

८८ श्रीमद्भगवद्गीता सदृशं चेष्टते खस्याः प्रकृतेर्सानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥ सदृशम् अनुरूपं चेष्टते कस्याः खस्याः सभी प्राणी एवं ज्ञानवान् भी अपनी प्रकृतिके स्वकीयायाः प्रकृतेः, प्रकृतिः नाम पूर्वकृत- · अनुसार ही चेष्टा करते हैं अर्थात् जो पूर्वकृत पुण्य-पाप आदिका संस्कार वर्तमान जन्मादिमें धर्माधर्मादिसंस्कारो वर्तमानजन्मादौ अभि- प्रकट होता है, उसका नाम प्रकृति है, उसके व्यक्तः सा प्रकृतिः तस्याः सदृशम् एव सर्वो अनुसार ज्ञानवान् भी चेष्टा किया करता है । फिर जन्तुः ज्ञानवान् अपि किं पुनः मूर्खः । मूर्खकी तो बात ही क्या है ? तसात् प्रकृतिं यान्ति भूतानि निग्रहः किं । इसलिये सभी प्राणी ( अपनी ) प्रकृति अर्थात् करिष्यति मन वा अन्यस्य वा ॥३३॥ खभावकी ओर जा रहे हैं, इसमें मेरा या दूसरेका शासन क्या कर सकता है ? ॥३३॥ यदि सर्वो जन्तुः आत्मनः प्रकृतिसदृशम् ! यदि सभी जीव अपनी-अपनी प्रकृति के अनुरूप एव चेष्टते न च प्रकृतिशून्यः कश्चिद् अस्ति, ही चेष्टा करते हैं, प्रकृतिसे रहित कोई है ही नहीं, ततः पुरुषकारस्य विषयानुपपत्तेः, शास्त्रा- तब तो पुरुषके प्रयहकी आवश्यकता न रहनेसे विधि-निषेध बतलानेवाला शास्त्र निरर्थक होगा ? नर्थक्यप्राप्तौ इदम् उच्यते- इसपर यह कहते हैं- इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥ इन्द्रियस्य इन्द्रियस्य अर्थे सर्वेन्द्रियाणाम् अर्थे इन्द्रिय, इन्द्रियके अर्थमें अर्थात् सभी इन्द्रियोंके शब्दादिविषये इष्टे रागः अनिष्टे द्वेष इति | शब्दादि विषयोंमें राग और द्वेष स्थित हैं, अर्थात् एवं प्रतीन्द्रियार्थे रागद्वेषौ अवश्यंभाविनौ । इष्टमें राग और अनिष्टमें द्वेष ऐसे प्रत्येक इन्द्रियके विषयमें राग और द्वेष दोनों अवश्य रहते हैं । तत्र अयं पुरुषकारस्य शास्त्रार्थस्य च वहाँ पुरुष-प्रयत्नकी और शास्त्र की आवश्यकताका विषय उच्यते-- विषय इस प्रकार बतलाते हैं--- शास्त्रार्थे प्रवृत्तः पूर्वम् एव रागद्वेषयोः वशं शास्त्रानुसार बर्तने में लगे हुए मनुष्यको चाहिये न आगच्छेत् । कि वह पहलेसे ही राग-द्वेषके वशमें न हो। या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुर:- अभिप्राय यह कि मनुष्यकी जो प्रकृति है वह सरा एवं स्वकायें पुरुष प्रवर्तयति तदा करती है। तब खाभाविक ही स्वधर्मका त्याग राग-द्वेषपूर्वक ही अपने कार्यमें मनुष्यको नियुक्त खधर्मपरित्यागः परधर्मानुष्ठानं च भवति । और परधर्मका अनुष्टान होता है ।