पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१०९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ३ पण्डितजन बाह्य, इन्द्रियाणि आदौ नियम्य काम शत्रु पहले इन्द्रियोंको वश में करके कामरूप शत्रुका : जहिहि इति उक्तं तत्र किमाश्रयः कामं त्यागकर-ऐसा कहा, सो किसका आश्रय लेकर जद्याद् इति उच्यते- इसका त्याग करना चाहिये, यह बतलाते हैं-- इन्द्रियाणि पराप्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धः परतस्तु सः ॥ ४२ ॥ इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्य परिच्छिन्न और स्थूल देहकी परिच्छिन्नं च अपेक्ष्य सौभ्यान्तरस्थत्वव्यापि- अपेक्षा सूक्ष्म अन्तरस्थ और व्यापक आदि गुणोंसे युक्त होनेके कारण श्रोत्रादि पञ्च ज्ञानेन्द्रियोंको स्वादि अपेक्ष्य पराणि प्रकृष्टानि आहुः पण्डिताः। पर अर्थात् श्रेष्ठ कहते हैं । तथा इन्द्रियेभ्यः परं मनः संकल्पविकल्पात्म- तथा इन्द्रियोंकी अपेक्षा संकल्प-विकल्पात्मक कम् । तथा मनसः तु परा बुद्धिः निश्चयात्मिका । मनको श्रेष्ठ कहते हैं और मनकी अपेक्षा निश्चयात्मिका बुद्धिको श्रेष्ठ बताते हैं । तथा यः सर्वदृश्येभ्यो बुद्ध्यन्तेभ्यः एवं जो बुद्धिपर्यन्त समस्त दृश्य पदार्थोके अभ्यन्तरः, यं देहिनम् इन्द्रियादिभिः आश्रयैः अन्तरतमव्यापी है, जिसके विषयमें कहा है कि उस आत्माको इन्द्रियादि आश्रयोंसे युक्त काम, युक्तः कामो ज्ञानावरणद्वारेण मोहयति इति ज्ञानावरणद्वारा मोहित किया करता है, वह बुद्धिका : उक्तम्: स बुद्धेः द्रष्टा परमात्मा ॥४२॥ (भी) द्रष्टा परमात्मा (सबसे श्रेष्ठ) है ।। ४२ ।। । एवं बुद्ध परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रु महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥ एवं बुद्धेः परम् आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य इस प्रकार बुद्धिसे अति श्रेष्ठ आत्माको जानकर सम्यक् स्तम्भनं कृत्वा स्वेन एव आत्मना | और आत्मासे ही आत्माको स्तम्भन करके अर्थात् संस्कृतेन मनसा सम्यक् समाधाय इत्यर्थः । शुद्ध मनसे अच्छी प्रकार आत्माको समाधिस्थ करके, जहि एनं शत्रुहे महाबाहो कामरूपं दुरासदम्, हे महाबाहो ! इस कामरूप दुर्जय शत्रुका दुःखेन आसद आसादनं प्राप्तिः यस्य तं त्याग कर अर्थात् जो दुःखसे वशमें किया जाता दुरासदं दुर्विज्ञेयानेकविशेषम् इति ॥४३॥ है उस अनेक दुर्विज्ञेय विशेषणोंसे युक्त कासका त्याग कर दे ॥४३॥

इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिस्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूप- निषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥